एतत् पृष्ठम् अपरिष्कृतम् अस्ति

一双阿、 नागध्वनिर्धपत्यक्ता सत्रया भाषया तता । नागनन्दिनी-मेलकर्ता (रागः) स ० रेि ० ग म ० प ० ० ध नेि स , नागपञ्चमः-(शुभपन्तुवरालीमेलजन्यः) (आ) स ग म प नि स. (अव) स नि ध प म ग रि स. नागपाश्ाः–वर्णालङ्कारः नागपाशस्स यत्रैकं गीत्वा खरचतुष्टयम् । अवरुह्य स्वरयुगं पुनर्गेयं चतुष्टयम् । यथा-सरि ग म प सरिगम रि ग म प मरि ग म प इत्यादि। व्युत्क्रमेण तु म गरिस सरि म गरिस इत्यवरोहणाच्च उभावपि नागपाशौ । संगीतसरणिः नागबन्धम्–उसुतिकरणमू खाद्दर्पसरणस्यान्ते नागबन्धवदासनम्। यत्र तन्नागबन्धाख्यं करणं तद्विद्दो विदुः॥ वेम नागचन्धः --नृत्तबन्धः येोऽस्मिस्तृतीयपड़्तेस्तु द्वितीयं स्थानमाश्रिताः। नर्तकी तु द्वितीयस्याः प्रथमं स्थानमाश्रयेत्। ततः प्रथमपङ्तेतु क्रमात्स्थानचतुष्टयम् । प्राप्य तुर्य द्वितीयायाः तृतीयस्यास्तृतीयकम्॥ क्रमाढूजेदेवमन्या चरेद्विनिमयेन च। नागबन्धै समाचष्ट तँ सङ्गामधनञ्जयः। -ह्युपाट: गाढबन्धशब्दे द्रष्टव्यम्। प्रत्येकं पततो हस्तौ वाद्यपुष्करयोर्यदा । वेपयसेिन वा सोऽयं नागबन्ध इति स्मृतः । वेमः ननगिड किटतकि किटतकि ननगिड ननगेिड ननगिड किटतकि ननकिट किटतकिं ननगेिड किटतकि किटतकि ननकिट किटतकि। नागबन्धो भवेदष्टमात्राभिस्सहितस्तदा । पार्श्वदेवः नागबन्धवर्तना नाममात्रप्रसिद्धा । х দল্লিনাঙ্ক: १४ লাঞ্জ तियैग्गतिश्छठारंभा बहुबिम्बातिमानिनी । गन्धमाल्यादिनिरता नागसत्वाङ्गना स्मृता ॥ नागसब्जिीविनी-मेलरागः (कीरवाणीमेलजन्यः) (आ) स रेि ग म ध नि स (अव) स नि ध प म ग रिस नागखर-नेल्ागः (मायामालवौल्मेल्जन्यः) (आ) स रेि म ध नि प स . (अव) स ध नि ध प म गरि स. नागखराली–मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) स ग म प ध स , (अव) स ध प म ग स . नागहेिन्दोल'-मेळरागः ( नटभैरवीमेलजन्यः ) (आ) स गरि ग म ध म प ध नि स (अव) सनि प ध प म गरि ग म रिस नागापसर्पितम्–करणम् रेचितौ तु करौ यत्न हंसपक्षौ घृतभ्रमौ। चरणौ खस्तिकीभूय विच्युतौ परिवाहितम् ॥ शेिरश्वेत्तरुणे यत्यान्मदे नागापसर्पितम्। मतल्लियोगतः पादौ स्खलेितावपसर्पितौ उररीकुरुतो भट्टतण्डुकीर्तिधराविह ॥ नागेन्द्रमऴ्: न्द्रसङ्गीतकर्ता । ज्योतीपुरुसंस्थानाधिपतेिः । प्रायश: वर्षशतत्रयपूर्वकाल: स्यात् । नागेन्द्रसङ्गीतम्। - नागेन्द्रमल्लकृतम्। विच्छिन्नोऽयं ग्रन्थः । अत्र नृत्तविषये वहवो नूतनसंप्रदाया दृश्यन्ते । । नाट:-ह्रुतः o, - नाटाभिधानरागे तु सूचिरेवं प्रयुज्यते । ज्यायनः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/173&oldid=157806" इत्यस्माद् प्रतिप्राप्तम्