एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ महारसं महाभोगमुदात्तवचनान्वितम्। महापुरुषसंचारं साध्वाचारजनप्रियम् । सुश्रिष्टसन्धिसंयोगे सुप्रयोगे सुखाश्रयम्। मृदुशब्दाभिधानं च गुणालङ्कारभूषितम् । सन्ध्यन्तरैकविंशत्या चतुष्षष्ट्यङ्गसंयुतम् । लक्ष्णैश्च चतुष्षष्ठया युक्तं कुर्वीत नाटकम् ॥ भरतः पश्वावस्था:। पश्वसन्धय: वृतिवृद्ध्यङ्गानेि अर्थप्रकृतय:, नाट्यालङ्काराः षट्त्रंशात् । एकविंशतिसन्ध्यन्तराणि, चतुष्षष्ठ्यङ्गानि। तेषां लक्ष्णं तत्तत्स्थाने द्रष्टव्यम् । लिलेोचनसुतु-"अथ किन्नामनाटकं, देवादीनां पूर्ववृत्तानुचरितम् । यदाहदेववृत्तानुकथनं तथा दिव्याश्रयेोत्थितम् । राजर्षिमान्यचरितं कल्पितं नाटकं विदुः ।। ” इत्याह । देवतानां मनुष्याणां राज्ञां लेकमहात्मनाम् । पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत् । भरत: तन्नाटकं मिश्रे कर्तव्यम् । उत्तमाधममध्यमपात्राणां भाषाभि: मिश्रे कर्तव्यम् । नाटकाद्दीन्येतानि भारतं वर्षमधिकृत्य कर्तव्यानि यत्रैव सुखदुःखयो: संभवः । अङ्कमानोदाहरणम-नागानन्दै पञ्चाङ्घम्। षडङ्के दृश्यते लेके रामाभ्युदयनाटक्रम् । शाकुन्तलादि सप्ताङ्के, अष्टाङ्के नलविक्रमम्। देवीपरिणयस्तत्र नवाङ्कं नाटकं स्मृतम् । बालरामायणे नाम दशार्कु नाटकं स्मृतम्। कुन्दमालानाटकं पष्टाङ्कम् । चण्डकौशेिर्क प्रश्वाङ्कं मारीचवञ्चनं च । वेणीसंह्ारं षडङ्कम् । नाटकलक्षणे। पञ्चाङ्कान्न्यूनं दशाङ्काधिकं नास्तीत्यङ्कनियमः । मद्दानाटके धोडशाङ्कः । भासनाटकानि एकाङ्कद्वयङ्कच्यङ्कनेि सन्ति। यथाकर्णभारदूतघटोत्कचोरुभङ्गपञ्चरात्रादेिषु वैलक्ष्ण्यं दृश्यते । महानाटकं तु केवलॆ नानानाटकेभ्य: पात्राणां वचनान्येकनि संभृतानि । तानि कथासन्दर्भेण घोडशधा विभक्तानि । तन्महानाटकं नाटकलक्षणस्य लक्ष्यन्न भवति ! भासख न्यूनाङ्कनाटकेषु भारतकथायुक्तानि पञ्चरात्नप्रभृतीनि चन्द्रककविना विरचेितातीतेि केचन मन्यन्ते । चन्द्रकस्तु भारतकथां तत्र तत्र विभज्य ज्ञायते । भासीयान्यनाटकेषु लक्षणपुष्टिरति । यथा-खप्न वासवदत्तम्। : प्रख्यातराजर्षिवृत्तमिति नाटके नियमेोऽस्ति । तत्कर्थे प्रबोधचन्द्रोदयादेिषु युज्यते । तेषु गुणा दोषाश्च श्रद्धा मोद्दः विरतःि: पुरुषः कामः धर्मः विद्या अविद्या चैतन्यं इत्याद्यः पदार्थाः ११६ नाट्नारायणी नाटकमेव नाटकगेयलक्षणमित्यूहेतुमवकाशोऽस्ति । विक्रमोवैश्यां मत्तावस्थायां पुरूरवसोक्तानामाक्षेिप्तिकादिगीतानां लक्षणमात्राति । नाटकग्नेियः-मेलकर्ता (राग:) स रेि ० ग ० म ०प० ध नि ० स সঞ্জ নাস্কেন্বেন্ধীয়: सागरनन्दिकृतः । सङ्गीतराजस्थापि रत्नकोशरूपेण विभाग: | सन्ति । नाटकीया ग्रहमोक्षलयज्ञा च रसभावविभाविका । परभावेङ्गितज्ञाच आचार्यानुगता तथा ॥ चतुराभिनयज्ञाना चोहापोहविचक्षणा । निपुणा भाण्डवाद्येषु नाटकीया प्रकीर्तिता ॥ नाटकुरञ्जी-मेलरागः काम्भोजीमेलजोऽयं राग: । अथ नाटकुरञ्ज्या: स्याद्ारोहे मेषवजैनम् । पेिकवक्रमथान्यत्र यजेदृषभपञ्चमौ । आरोहे गोवज्र्याः। पश्वमस्य वक्रा गतिः। अवरोहे रिपौ वज्र्यौ । । परमेश्वरः -मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रेि ग म ध नि प ध नि स . (अव) स नेि ध म ग स . r तस्य हरूतयुतनीलंकचाग्राम्। क्षेिणेन च क्रेण चपेटां । ', विन्तयामि खलु नाटकुरजीम्। . रागसागरः नाटनारायणी–रागः धांशन्याससमायुक्ता तारे गान्धारभूषिता। पमन्द्र परिपूणां च ककुभाष समुत्थिता। करुणे विनियुतेये नाटनारायणाभिधा ॥ जगदेक:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/174&oldid=157807" इत्यस्माद् प्रतिप्राप्तम्