एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ नाट्यम् प्रसाधनं स्वाधीनभर्तृकाविषय: । कन्याविषये संभोगविप्रलम्भौ कार्यो । येनास्या उत्कण्ठिता विरहिणी लास्यादयश्व दर्शयन्ते । राजा च भार्याजितः । नायेिकयैव भर्तुरभ्युदयेिनः अन्तःपुरं किं ते करोमीत्यभिधाय सैह्ार: कर्तव्य: । नेिदृशेनं प्रामेर्यौ रत्नावली ! सागरनी नाटी-मेलरागः ( चलनाटमेलजन्यः ) (आ) स रि ग म प ध नि स नेि स . (अव) स नि प म रेि स . ੋ नाठ्यम्–शिल्पकाङ्गम् विजित्य पृथिवीं सर्वामेित्यादौ तद्विलोक्यते नाट्ये खपौरुषोत्कर्षावेशस्य प्रतिपादनम् ॥ शारदातन्यः उदाहरणस्य समानं वाक्यं कर्णभारनाटके कर्णोक्ते लभ्यते । वैशारद्यनामकं शिल्पाङ्गमुक्तं सागरनन्दिना । तद्धक्ष्णै तु आत्मनः पौरुषप्रतिपादनं वैशारद्यम्। यथा--रामाभ्युदये क्षपानलेयादि वालिवचनम्। सागरः नाट्यमनुकरणे । अवस्था या तु लोकस्य सुखदुःखसमुद्भवा। तस्यास्त्वभिनय: प्राज्ञै: नाट्यमेित्यभिधीयते। इते भरतोक्तम्। شمير सागरनन्दी नट चरिते इत्यस्मादुणादेिः। योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सेोऽङ्गाद्यभिनयोपेतो नाट्यमेित्यभिधीयते । भरत: अयमिति। प्रत्यक्ष्कल्पानुव्यवसायविषयेो लोकप्रसिद्धः सत्या तया खल्वेन भाव्यमानश्चव्यैमाणोऽर्थो नाट्यम् । स च सुखरूपेण विचित्रेण समनुगतो न तु तदेकात्मा। तथाहि-रतिहासोत्साहविस्मयानां सुखस्वभावत्वं । तत्र तु चिरकालव्यापि नापायभीरुत्वाद् दुःखशानुवेधो रते: । हास्यस्य सानुसन्धानस्य दुखायासरूपनिमञ्जनानुसन्धिना यदि भावि बहुजनोपकारि चिरतरकालभावि सुखसमीचिकीर्षात्मना सुखरूपता, विस्मयस्य निरनुसन्धानतटितुल्यसुखरूपता, क्रोधभयशोकजुगुप्सान तु १८ नाट्यप्रयोगः नाट्यचूडामणिः सोमनायैकृतः। काल: १५४०, अस्य प्रन्थस्य खररागसुधारस इति नामान्तरमप्यस्ति । अत्र षण्णवति मेलरागाः प्रदर्शिताः । नाट्यटिप्पणी प्रतापजगदेकमल्लकृत नाट्यशास्त्रव्याख्यारूपा नाट्यदर्पणः एतन्नामानौ द्वौ ग्रन्थौ वर्तते । एकेो हेमचन्द्राचार्येशिष्येण रामचन्द्रेण कृतः । मुद्वितश्च। - अन्यो नाट्यदर्पणग्रन्थः केन कृत इति न ज्ञायते। ग्रन्थेऽस्मिन् नृत्तभाग एवोपलभ्यते । भरतानुसारी । प्रायशः द्वादशशतके निर्मितः स्यात् । नाट्यप्रक्रिया-(अर्वाचीना) (अथानुक्रमणीं वक्ष्ये) तत्वादौ मुखचालेिका। यतिनृतं शब्दचाली उडुपानि धुवाटकम्॥ नानाविधे लागनृतं सूडशब्दमतःपरम् । नानाविधै शब्दृनृत्तं विवर्ते काडसंज्ञिकम् ।। सूडद्वये गीतनृत्ते नानागीताश्रितं ततः। बेिन्दुनृत्यं ततः कुर्यात्कोळचारीसमन्वितम् । देशीकट्टडनृत्यं च वैपोताख्यं ततःपरम् । बन्धनृतं कल्पनृतं झल्लरी द्रौपदं ततः ॥ खण्डमानेन विविधं बहुरूपमितेि क्रमः । पेरुणी गौण्डली चैव नृत्तमन्यद्यथोचितम् ॥ । नाट्यप्रयागः रङ्गस्थलप्रयोगादारम्भविधिर्भरतेनोक्तो यथा प्रयोगमिदानी वक्ष्यामः- तत्रोपविष्ट प्राङ्कमुखे रङ्गे कुतपविन्यासः कर्तव्य: । तत्रपूर्वोक्तयो: नेपथ्यगृहद्वारयोः मध्ये कुतपविन्यासः कार्यः। तत्र रङ्गाभिमुखो मौरजिकस्तस्य पाणविकद्ार्दरेिकौ वामत: एष प्रथममवनद्धकुतपविन्यास उक्तः । तत्रोत्तराभिमुखो गायनः गायनस्य वामपार्श्व वैणिकः वैणिकस्य दक्षिणेन वंशवादकौ। गातुरभिमुखं गायिका इति कुतपविन्यासः तत्र प्रयोगः-अचलाकपितास्खलितासन्नेपविश्लेषु मादेङ्गिकपाणविकदार्दैरिकेधु शिथिलावितवध्रस्तनितेषु यथा प्रामराग

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/175&oldid=157808" इत्यस्माद् प्रतिप्राप्तम्