एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तु। यै नमः x চা হা: వ్రై लक्ष्मीनारायण: सोमनार्योऽच्युतमह्रीपति: । रामामात्यो विट्ळश्च कृष्णदासः क्लाङ्कुरः ॥ श्रीकण्ठः सोमनाथश्च उतुङ्गः पुरुषोत्तमः । नारायणेोऽहोबलश्च रघुनाथक्षमातेि: ॥ दामेोदरोऽनूपसिंह्रो वेदास्येो वेङ्कटाध्वरी । गोविन्दो बलरामश्च तुलजः परमेश्वरः । नागमल्लो रङ्गनाथः कुलशेखरभूमिभूत् । एते महानुभावश्व सङ्गीताम्मोधिपरगा: । गोपीनाथोऽथवा सिंगक्ष्मामतिश्चैव केशवः । कल्लिनाथो विट्टलश्च शङ्गदेवार्थवेदिनौ । खण्डखण्डात्मकान् लब्धस्तेष ग्रन्थविलोक्य च अज्ञातकर्तृकानन्यान्वादिमत्तगजाङ्कुशम् ॥ वीणारहस्यनामानं कुण्डलीमणिदेणम् । नृतरत्नाकरं नाट्यदर्पणं नाट्यलोचनम् ॥ आन्ध्रद्रविडकर्णाटकेरलानां च वाङ्मयम् । दृष्टा गान्धर्ववेदार्थ काब्यालझारलक्ष्मणि। अनुतन्त्रे च भोजादिनिर्मितानतिविस्तृतान् । अन्तर्विगाहितुं सम्यग्दुःशकानेकजन्मनि ॥ संगृह्य सम्यगेतेभ्यः सुशब्दान्परिभाषिकान् । निरुक्तांस्तत्र तत्रैव स्वातन्त्र्यमपह्य च ॥ नाम्ना भरतकोशोऽयं विद्याव्यसनिनां मुदे । रामकृष्णेन कविना सार्धवर्षद्वयावधैौ ॥ एकोनसप्ततितमे वयस्यारच्य लीलया । श्रीवेङ्कटेशदेिव्यश्रीपादयेोरर्पितो मुदा । अपभ्रंशाः प्रमादाश्च संभवेयुः कुचित्कुचित् । अपास्य दोषान् गृह्णन्तु सरसीवान्तरं जलम् ॥ यथागुणममुं धीरा ज्ञातविद्यापरिश्रमाः । प्रीणातु भगवांश्चासन्वायूकुसुमार्चने । । निष्कृष्य कविना प्रोक्तो न्यायवेदान्तवेदिना । नृसिंहताताचार्येण श्रीमताऽलेखि सुछुयम् ॥ त की शः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/18&oldid=157809" इत्यस्माद् प्रतिप्राप्तम्