एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ अक्षरसंङ्घात “बध्वा तु खस्तिकं पूर्व कलाससमये यदा” विनियोगमस्य कलासावसरे वक्ति। अंसवर्तनिकम्–अंसविर्ततम्। अशोकः अंसविवर्तितम्–चालकः विलसत्कूर्परस्तब्धमणिबन्धप्रकोष्ठकौ। ह्स्तौ पूर्वे समुद्यम्य नर्तनक्रिययान्वितम् ॥ ततस्तौ मस्तकादूर्ध्वं किञ्चित्साचीविलेलितौ परागधोमुखीकृत्य चालयित्वा ततः परम् ।। । लुठितौ चेत्पुरो भूमौ तत्स्यार्दसविवर्तितम्। अकृत्रिमम्--दर्शनम् खभावालोकनं यत्र तद्कृत्रिममुच्यते । ং{Rনলেগু : अङ्केशकेश्वकुञ्जरतिलकः---सूडप्रबन्धः । गीतो भैरवरागेण ताले वर्णयतै तथा। अभिोगान्तः स्थितैः पाठैः स्रैः पूद्याश्चितस्ततः। अह्नेशकेशावादेिमकुञ्जरातिलकाभिधः ॥ कुम्भः अक्ष्मा-नाश्चालङ्कारः परस्य दर्पासहिष्णुता । यथा वेण्यां तृतीये अश्वत्थाम्ना पादताडनम्। सागरः अक्षरसङ्घात्मू-क्षणन् यत्राल्पैररै छैिविंचित्रार्थेपवर्णनम्। । तदप्यक्षरसङ्घातं विद्याल्लक्ष्णसंज्ञितम् ॥ भरतः थूत्राश्रूख़ुदेनू यदृच्छ्य शब्दप्राधून्यमू। तेनालैरे वाक्षरैः श्ळैिः विचेित्रे रसोचितविभावादेिभावॆ प्राप्यमाणेोऽर्थ उपवण्यैते यत्तस्मिन्कविव्यापार अक्ष्रसङ्घातः । तथा हेि-- मानिनी इतीष्र्याविप्रलम्भे। तरुणील्याभिलाषिके। वरतनुरिति संभोगे । । - - - ` अभिनवः अक्षसूह्नु विविधक्षेोक्यं शु ཡཱ་ཡཱ་་་་་་་་་་་་་་ वा उक्तिप्रत्युक्तिवैविध्यम्। यत्राल्पैरक्षरैः 罗况 विचिंत्रमुपवण्यैते” इति भरतपाठान्तरं दृश्यते । यथा-शाकुन्तले षष्ठेऽङ्के शकुन्तलुवण्ण अक्षख इत्यत्र श्लषाक्षरसङ्गत - गौरी कान्ता तवाप्यस्ति तवाप्यस्ति वृषे रति: । इत्यत्र सागरः

-रूपकाङ्गम् अङ्क इति रूढेिशब्दो भावैश्व रसैश्चरोहययर्थान्। नानाविधानयुक्ो यस्मात्तस्माद्भवेदङ्कः ॥ यत्नार्थस्य समानियैत्र च बीजस्य भवति संह्रः । किञ्चिद्वलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः । ये नायका निगदितास्तेषां प्रत्यक्षचरितसंभोगः । नानावस्थोपेतः कायैस्वझेऽविकृष्टलु ॥ नायकदेवीगुरुजनपुरोहितामात्यसर्थवाहानाम्। नैकरसान्तरविहेितो ह्यङ्क इति स वैदितव्यस्तु ॥ क्रोधप्रसादशोकाः शापोत्सर्गोऽथ विद्रवोद्वाहौ । अद्भुतसंभवदशैनमङ्के प्रत्यक्षजानि स्युः । एकदेिवसप्रवृत्ते कायेस्त्वङ्कोऽर्थबीजमधिकृत्य । एकाङ्ग्रेन कदाचिट्रहूनि कार्याण योजयेद्वीमान्। रङ्गं तु ये प्रविष्टः सर्वेषां भवति तत्र निष्क्राम: । बीजार्थयुक्तियुतं कृत्वा कार्यै यथार्थरसम् । ज्ञात्वा दिवसावस्याँ क्षणयाममुहूर्तलक्षणेपेताम्। विभजेत्सर्वमशेर्ष पृथक्पृथक्कार्यमङ्केषु । अङ्कच्छेदं कृत्वा मासकृतं वर्षसश्चितं वापि । तत्सर्वे कर्तव्यं वर्षादूर्वे न तु कदाचिन् ॥ यः कश्चित्कायैवशाद्भच्छति पुरुषः प्रकृष्टमध्वानम् । वन्नाप्यङ्कळैद्: कर्तव्यः पूर्ववत्तद्धैः॥ युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव । प्रत्यक्ष्ानि तु नाङ्के प्रवेशकै: संविधेयानि । न वधः कर्तव्यः स्याद्योऽभ्युद्यी नायकः ख्यातः । अपसरणमेव कार्यै प्रहणं वा सन्धिरेव वा योज्यः॥

भरतः अङ्क इत्ययं लक्ष्णे रूढः ३ाब्द: । अन्यतो व्यवच्छेदृकं लक्षणम्। अभिनेये रसभावैरुपलक्षितानप्यर्थान् रोहयति। हृदयसंवादसाधारणताकरणेन प्रत्यक्षीभावनया रसाकारोदयप्ररोहो भवति । प्रारम्भाद्यवस्थालक्ष्णो यत्र समाप्यते सोऽङ्कः | अनेकरसाङ्कितत्वादङ्क इति नाम । न केवलं चरितसंभोगावेव प्रत्यक्षैौ । किन्तु अन्यदपि क्रोधादेि रञ्जनातिशयोऽस्ति । .ே बलस्य यन्त्रसुरङ्गादिदानस्य कारणाद्यु | प्रयोज्यम् ఫి । यतु कांचेत् : क्षणमात्रानिष्ठितचेष्टात्मकं प्रयोज्यमेव । अभिनय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/19&oldid=157810" इत्यस्माद् प्रतिप्राप्तम्