एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गोपाङ्गनि करयोः करभौ पार्षिणगुल्फौ चरणयोर्द्वयोः । तलेऽङ्गुल्यश्च विज्ञेयान्युपाङ्गान्यन्न पञ्चधा । वल्लो जत्रु स्तनौ पाश्वेकठोरत्येवमूहयेन्। अङ्गेषु ह्स्तचरणावुपाङ्गेष्वपि दृष्टयः । प्रधानमेतेषु यतः सर्वे नृत्तं प्रतिष्ठितम् । अङ्धिताडिता–देशीचरी वैशाखसंज्ञिते स्थाने स्थाने वा समसूचेिनि । थित्वा तु चरणद्वन्द्वी समुत्प्लुन्य परस्परम्। तलाभ्यां ताडयेत्तत्र सैषा स्यादङ्घ्रताडिता ॥ विप्रद्ासः बेम: अचित:–धावनलगनृतम्। जोडे यदि भवेतियैकू सम्मुखं निपतेद्भुवि । वेिरलेनाव्रियुग्मेन कथितः सोऽचेितो बुधैः। अजः-स्वरजाति: एकपञ्चशता प्रोक्ता खरेणाज उदीर्यते अजक्रान्तः---तनि: षड्जग्रामे नारदीयतानः म प नि स ग. अजसत्वा-खी - कृशा तनुभुजोरस्का निष्टब्धथिरलोचना । संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता ॥ भयशीला जलोद्विग्रा बह्वपत्या वनप्रिया। चञ्चला शीघ्रगमना ह्यजसत्वाङ्गना स्मृता । अच्युतरायः तालकलाब्धिक्र्ता । क्लः कैतवम् १५२९-१५४१. । करणैषैहुभिश्चित्रैः सर्वमृदङ्गप्रहारसंयुक्ता । । स्वाभाविक्ोत्तमगतावन्वतिका सा तु विज्ञेया । भरतः । अञ्जलैिः व्याधौ मोद्दे च मूर्छायां बिन्तायां मनिद्रयोः । কুম: अचितः--पादः यो भूमिलितपाणैिः सन्नुलिप्तामतलस्ततः । प्रसुताङ्गुलिकः पादः सोऽश्वितोऽभिहेितस्तदा। पादाहृतौ तथा नानाभ्रमणादेिषु कीर्तितः ॥ अशोकः अश्चित:-बाहुः उरसः प्राप्य शीर्षे यो वक्ष्ः पुनरुपाश्रितः । स बाहुरचितः खेदे नियोज्यो नृश्यपण्डितैः । अशोकः अश्विता-ग्रीवा चञ्चला प्रसूत या सावञ्चिताधो निरीक्षणे । केशपाशाकर्षणे च विनियुक्ता नियोकूमि: । अशोकः अश्वितिका--अवनद्धे जातेिः यस्य चित्राः प्रह्रास्तु मृद्ङ्गस्तम्भसंभवाः । राज्ञां चैषां चोत्तमानां गतावाक्केतिकेति सा ॥ अस्यामञ्चन्ति गच्छन्ति जातावुतमभूमिकाः। ततो ह्यश्वतिकेत्येतां राजनारायणोऽब्रवीत् । अञ्जलिं:-हतः वक्ष्यमाणपताकायुहैस्तद्वितयवन्धनात् । हृद्यासक्तिस्तज्ज्ञैरञ्जलेिः समुदाहृतः । पताकहस्ततलयोः संश्लेषादृञ्जलेिर्मतः। देवतागुरुवेिप्राणां नमस्कारेष्वर्ये क्रमात् । कायैः शिरोमुखेोरस्थो नृभिः स्रीभिर्येथेष्टतः । पताकतलयोः श्लेषादञ्जलेिः प्रणतैौ क्रमात्। भूदेवगुरुदेवानां वक्षेोवक्त्रशिरःस्थितः। क्रोघे च परिहासे च नास्ययं नियमः पुनः । সুয়ায়লঃ अजुधै करशाखाश्व करभाङ्गुष्ठमूलके। संश्लिष्य यदेि तिष्ठन्ति सर्पशीर्षकरद्वये । तदासावञ्जलिर्नाम कर:प्रोक्तो मनीषिभिः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/21&oldid=157813" इत्यस्माद् प्रतिप्राप्तम्