एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अडालहुरुमयी–खल्लागतृतम्। अडालाद्मा हुरुमयी वामपादेन भूतले ।

  • t్స__్న *

यदा तिष्ठन्नगांदता गणन तण्डुना तदा ॥ वॆदः अड्डताल:--प्रबन्धः आभोगे नामनेतुः स्यादङ्कताल इतीरितः । , جهي हृारपालः अड्डदिएउम्र-देशीतृत्तम् दाण्टपादस्य संलग्न जानुमूर्ध्न पदं परम्। तिर्यक् प्रसारणे लग्नाद्वलनद्वितर्य भवेत्। 豹、 to, * * يعمي ్చు अङ्कदिण्डमिति प्रोक्तं नाम ध्वाडवेिइारर्दै: । अड्डस्खलितिका-पादपाटः । अर्धस्खलितिकाया क्षणमूह्मप्र। अठाणेति नामान्तरम। कुटजसृजा विराजम् कुन्तीकृतकेतके स्फुरन्मकरः । अङ्काणो घनवर्णो रमते रतिसङ्गरे नितराम् । अयं मेघकर्णाटयोर्मित्रम् । . सोमनाथः अङ्क्तिम्र-मण्डलम् उद्घट्टितो दृक्षिणेऽध्रिवेद्धां चारीमतः परम् ।। समोत्सरितमत्तल्लीं मत्तल्लीं तदन्तरम् ॥ अतिक्रान्ताभिधां चारीम् कुर्याद्वामीडुितां तथा । अध्यर्धेिकां च पाद्द्ोऽन्यः कुयोश्चाषगतिं ततः॥ समोत्सरितमत्तल्लों मतल्लीं तदनन्तरम् । अतिक्रान्ताभिधां चारीं ऊरुद्वृत्तां तथैव च ॥ विद्युद्धान्तां तथा चैव भ्रमरीं कुरुते क्रमात् । वामस्तु इाकटास्याख्यां दक्षिणश्चरण: पुनः । । द्विर्द्विश्वाषगतिं कुर्याञ्चारी वाडुितां तंथा । अध्यर्धिकां च पादोऽन्यः कुर्याच्चाषगतिं ततः॥ समेोत्सरितमत्तल्लों मत्तल्लीं भ्रमरीमपि । वामोऽथ स्यन्दितां कुर्यादथ पाद्र्तु दक्षिणः। तलेनास्फोटयेद्भूमेिं यदि तद्बैस्तदद्वितम्। अतिमार्गः । ३ता धुवा (धुवाध्यायोक्त) शृङ्गारविषयका तत्रोबितेति कृत्वा अ : . . . . . | 徽 劍 अभिनवगुप्तः अतिपातः ऊरुद्वृत्तामथो वामस्त्वलातामथ दृक्षिणः । वामपादश्च कर्तव्यौ छिन्नाख्यकर्णाश्रयौं । ततश्व बाह्यभ्रमरी पदेनाङ्गेन कल्पयेन्! वामः कुर्यादतिक्रान्तां दण्डपादां तु दक्षिणः । यत्रैतन्मण्डलं प्रोक्तमतिक्रान्ताभिर्धे बुधै: । वेमः अतििक्रान्तो-चारी एकस्य गुल्फपयैन्तमन्यमुद्धृत्य कुंवतं । किञ्चित्प्रसायै च.रिक्ष्प्य चतुस्तालप्रमाणतः । पाव्नस्वभावादथ च पातयेद्म्रतो यदि । अतिक्रान्ताभिधां चारीमामनन्ति मनीपेिण: !! वेमः

y-- ס יr איא आतकाण:- आावद्धधातुः लघुयैश्नातिकीर्णोऽसौ ।

लगी यत्र चतुर्वारमन्ते चैव लघुस्तथा । सोऽतिकोणे भवेद्धातुनैवलध्वात्मकोऽथवा । कुम्भः अतिचित्रतमः---तालप्राणः मार्गशव्दे द्रष्टव्यम् अतिचीधी--श्रुतिंः - ऋषभस्य द्वितीया श्रुतिः। हनुमन्मते ऋषभो द्विधुतिः । इनुमन्मतेऽष्टादशैव श्रुतयः। अतिजरातीच्छन्दोद्वेत्तनि ३ातमष्टौ सहस्राणि द्वयधिका नवति: पुन: ।। ८१५२ भरतः अतिधृतिच्छन्दीचूत्तानि अतिधृत्यां सहस्राणेि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्चवृत्तशतद्वयम् । अष्टाशीतिश्व वृत्तानि वृत्तज्ञै: कथितानि तु ।। ५२४२८८ भरत: अतेिनादेिनी-श्रुतिः मन्द्रधैवतद्वितीया श्रुतिः । मण्डली अतिपात:-आविद्धधातुः अतिपाती लगाभ्यां द्वि: {

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/22&oldid=157814" इत्यस्माद् प्रतिप्राप्तम्