एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्यग्निष्टोमः-तानः षाडवः षडूजलोपः ध प म ग रि नि. कुम्भः अत्यष्ट्रिच्छन्दोवृत्तानि एकविंशत्सहस्राणि वृत्तानां च द्विसप्ततेिः । तथा शतसहस्रं च छन्दस्यत्यष्टिसंज्ञिते ।। १३१०७२ भरतः अथर्वेिणी-श्रुतिः षड्जस्य द्वितीया श्रुति: ह्नुमन्मते। ह्नुमन्मते अष्टादशा वि श्रुतयः । अढुतयू-करणम् आस्थानकुट्टनयुतचरणोऽङ्गलिपृष्ठतः। स पुनः शीघ्रमारब्धः करों तदनुसारिणौ। यव तुल्यं भवेन्नाम्ना करणं चाडुतं तु तत् । 列 हरिंपालः अद्भुतः--रसः श्रुथूडुतो नाम विस्मयस्थायिभावात्मकः। तख दिव्यइिन्दर्रोनेसितमनोरथावायुपवनदेवकुलागिमनसूभुविमानायेन्द्रजालसंभावनादयो विभावाः । नयनविस्तारानिमेषप्रेक्षण ोमाञ्चश्रुखेदहर्षसाधुवाददानप्रबन्धह्यहाकारबाहुवदनचेलाङ्गलेभ्रमणादयोऽनुभावाः । स्तम्भाश्रुस्वेद् formहर्षचपलतोन्मादधृतिजडताप्रलयादयो भावाः। भरतः मायेन्द्रजालेति । वंचनं मन्त्रशक्या यत्सा मायेत्यभिधीयते । इन्द्रजालेो वन्वनं स्यात्कुहृक्ौषधशक्तितः॥ - वेिप्रदासः मूया रूपपरिवर्तनादिक। इन्द्रजालं मन्त्रद्रव्यवलु तयादेिना असंभवद्वस्तुप्रदृशॆनम् ।

  • - - - - - अभेिनवः दिव्यश्चानन्दजश्चेति द्विधा ज्ञेयोऽद्भुतो रसः । देिव्यदृशैनजो देिव्यो हर्पाश्चानन्दृजो मतः॥

अर्थवैचित्र्य इयस्य धातोरद्भुतनिर्वहः। विचित्रा यस्य भवति चित्तवृत्तिस्ततोऽद्भुतः॥ ' , " : " : : , আন্থে अद्भुतप्राप्तिः--निर्वहृणसन्ध्यङ्गम् । उपपन्नेतरप्राप्तिरद्भुतप्राप्तिरुच्यते। अधरादेिद्विरुत्तरः-वीणायां धातुः पूर्व तारः । परं द्वे मन्द्रहनने । अधरादेिद्विरुतर:-धातुः सकृतारोऽथ मन्द्रो द्विरधरादिद्विरुत्तरे । शार्ङ्गः अधरद्युत्तरान्तः--वीणायां धातुः अाद्दौ तार: । अन्ते मन्द्रः । अधराद्युत्तरान्तकः--धातुः यस्त्वादेितारो मन्द्रान्तः सोऽधराद्युत्तरान्तकः । - হান্ধি अधिकाक्षरा—आकृते मात्रावृतम्। द्वौ चतुर्मात्रिकी, जो वा नलौ वा, द्वौ चतुर्मात्रिकी, पञ्चमाविक एक: । विरहाछू: - Śrअधिवलम्-गर्मसन्ध्यङ्गम् कपटेनातिसन्धानं ब्रुवतेऽधिवॐ बुधाः । भ्र्तः परस्परवचनप्रवृत्तयो: यस्यैवाधिकं कर्म सहायबुद्धयार्दीनवलम्बयति स एव तं अतिसन्धातुं वञ्चयितुं समर्थ इति तदिदं कर्म अधिबलम्। यथा-सागरिकावेर्षे धारयन्ती वासवदत्ता विदूषकबुद्धिदौर्बल्यान्राजानमतिसन्धते किं पद्मस्येत्यादि श्रेोकान्तमधिबलंप । يهم अभिनवगुप्त: कपटस्यान्यथाभावमधेिबलमाहु;। यथा-रत्नावल्यमाताम्रतामित्यादेि राजवचनं वासवद्त्तां प्रति वचनं वेिफलमासीन्। एके तु सोपाळैभवाक्यमधिवलमिच्छन्ति । यथा-वेण्यां पञ्चमेऽङ्के धृतराष्ट्रमुद्दिश्य कृष्ठेति भीमवाक्यम् । रामचन्द्रः कपटस्यान्यथाकरणमधिबलप्त । सागरः अतिसन्धानमाचार्याः नाटकेऽतिबळं विदुः । सर्वेश्वरः अधिवलम्-वीथ्यङ्गम् परवचनमात्मनश्चोत्तरोत्तरसमुद्मवं द्वयेीर्येत्तु। अन्योन्यार्थविशेषकमधिबलमिति तद्बुधैज्ञेयम्॥ भरतः परस्य ಛಿ। वचर्न परस्परमर्थविशेषलाभो यत्र भवतीत्युत्तरोत्तरस्याधिकाधिकृस्यार्थस्य समुद्भवो यत्न तदधिवलम्। यल्लोक्तिप्रत्युक्तिक्रमे क्रियमाणे परस्परप्रज्ञानोपजीवन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/23&oldid=157815" इत्यस्माद् प्रतिप्राप्तम्