एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अनङ्गोद्दीपनम् अध्यधिक-चारी यव दक्षिणपादस्य पार्षिणदेशे विधीयते । वामः पादो दृक्षिणश्वाप्यपसृत्य स्वपार्श्वेयोः । साधैंतालप्रमाणेन स्थापितस्व्यस्रभावत: । एवमङ्गान्तरेणापि यदेि साध्यर्धिका भवेन्। अ६यमसाय:-नाट्धलङ्कार: कोचकाङ्के--एतत्प्रियेतिवचनं इत्यादि भीमवाक्यश्च । सागरः अध्यात्मम्--गीतगुणः अध्यात्मसङ्गतः-रञ्जनगुणः गूढार्थः परमार्थश्व संसारसुखदृपकैः। यद्वैर्नियोजितं गीतं साध्यात्मं योगिवल्लभं ।

নি अध्यापिका–श्न तारधैवतस्य तृतीया श्रुति: मण्डलीमते। अनङ्ग:-देशीताल: अनङ्गो लयसो ज्ञेयः (।।ऽ ।ऽऽ)() 哆 *

  • \

मदनः लघुप्लुतौ सकारश्व स्यादनङ्गाभिधे पुनः । (। ऽ । ऽ) री री गा मा पां धा नी सा. जर अनङ्गमण्डन:-देशीतालः लचतुष्कं द्वचतुष्कं गुरुश्वानङ्गर्मण्डने। अष्टौ मात्राः ।। ० ० ० ० ऽ तालप्रस्तारः अनङ्गाङ्गमोटन५-चालक: यदृ मण्डलतो हस्तौ लुठित्वा स्कन्धदेशयोः। तद्वद्यव शिरः क्षेत्रे नयनानन्दृद्धायकम् । छेोडेितौ तद्नङ्गाङ्गमोटनं कीर्तितं तदा । अशोकः अनङ्गुष्ठयुताः—पादाङ्गुल्यः अनङ्गुष्ट्युताः प्रोक्तास्यक्ताङ्ग्रेष्ठ मेिथ: श्रिताः पादपारोहणे पूगदग्धादिग्रहणे स्मृताः ॥ अनङ्गोद्दीपनम्—बालकः विलोड्योरस्थले हस्तौ क्रमादादत्तमण्डलौ। वेिलासेनांसपर्येन्तं गत्वाभ्यन्तरमागतौ ॥ अनुघर्षणः अनुकम्पा अनुकम्पा तु सा ज्ञेया दुःखितान्प्रति देहिनः। उपकारपरत्वं यत्कुरुते चित्तविक्रियाय !! भावश्वॆिकः अलुलसेिद्धिः--लक्षणम् प्रस्तावेनैव शॆषॊऽर्थः कृत्स्नी यत्र श्रतीयते । वचनेन वेिनानुक्तसिद्धिः सा परिकीर्तिता । भरतः यथा-तापसूवत्सराजे परमतों जानाति देवी रूयं इत्ि बासवदत्ता प्रात मान्त्रवाक्यम् अनुगतम्न-वद्यम् किञ्चिद्वीतानुह्रणाद्वार्च त्वनुगतं मतम्। | यथा विरतिरन्यन्न स्थितिः स्थानान्तरेपि । विलम्बिते गीतलये वैदग्ध्याद्द्रुतवादनम् ॥ মাদ্র: अनुगतम्--गीतवाद्यमेलनप्रकारः विलम्बितलये गीते सति दृतलयान्वितम्। स्याद्वादनं तथा गीतिविश्रामादन्यती गतिः !! किञ्चिद्गीतानुगमने सति वाच्यस्य लक्ष्यते । तङ्गीतानुगवाद्येषु भवेद्नुगतं त्विद्म् । कुम्भ: अनुगतम्-मृदङ्गवाद्ये अक्षरानुसरणं वादनम् समपाण्यवपाणियुतं सुटप्रहारकरणानुर्ग चैव । गेयस्य च वाद्यस्य च भवेद्वघातो यत्तद्नुगतम् । भरत. अनुगति-शिल्पकाङ्गन् अकासोपनतेनैव साधोरित्यादेिनोच्यते । यथा वामेन वालीर इत्याद्यनुगतिर्मता ॥ शारदातनश्च: 4. i t 站 भूसूक्यू हपादनुयानमनुगमनम्, यथ-मायाप्तकुले इ दर्भश्रेणीत्यादि नलवाक्यम् संग्रः वामेनेति । कुन्दमालय संतामुद्दिश्य वाल्मीकैर्वचनम्न। मायाशकुन्तो नलविजयनाटके कश्चनाङ्क । - अनुधपंण:-तालमणः मार्गशव्टे द्रष्टव्य: ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/24&oldid=157816" इत्यस्माद् प्रतिप्राप्तम्