एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुवन्धः--धातुः सजातीयविजातीयभेदसंमिश्रणोद्भवः । अनुबन्धाभिधी धातुः ३ार्ङ्गदेवेन कीर्तितः । शार्ङ्ग: । अनुवन्धः-व्यञ्जनधातुः आवेिद्धस्यानुवन्धेन व्याख्यातोऽस्यानुवन्धकः। छुम्भं: नन्वेकलक्ष्मर्भेदोऽयॆ गण्यते किं पृथक् पृथक् । मैत्रं तद्धातुभेद्ानां वाहुल्यं यन्न दृश्यते । विशिष्ठो धातुना तेन सोऽनुबन्धाभिधां त्रजेन् । ** शाङ्गदंāः “ तत्तद्धातुभेद्ान् पृथक्ते सत्येव पूर्वपूर्ववदेिश्यतिदेशस्य मिश्रणमात्रविषयत्वेन चतुर्णामपि भिन्नलक्षणत्वोत्पृथग्गणनमुपप्रयते ?' इति कल्लिनाथः अनुबन्धः--व्रणायां धातुः । वेिस्तारभेद्: । i सजातीयविजातीयधातुभेदविमिश्रणान् । धातुक्षेद्दोऽनुबन्धाख्यः कुम्भभूपेन कीर्तितः । - कुम्भः । अनुबन्धः-करणधातुः अस्यानुबन्धो विशेयो विस्तरखानुबन्धबन्। “विस्तरस्येति यथायोगं रिभितादिमिश्रणोद्भव इयतिदेझार्थ: इति कट्टिनाथः । . करणस्यानुबन्धस्तु स्याष्ट्रिस्तारानुबन्धवन्। । अनुबन्धः-आविद्धातुः । । अस्यानुबन्धो विज्ञेयः करणस्यानुबन्धवन् । - . . . . ... " প্তম: अत्र क्षेपादीनां मिश्रणादूनुबन्धः। . . द्वाभ्यां त्रिभिश्चतुर्भिश्च नवमिलैषुभिः क्रमात्। क्षेपादयोऽत्र चत्वारो भवतीयपरेऽह्नुवन् । । अनुबन्धो नाम पदान्तरेषु विच्छेदोऽनुच्छूासने वा । নাকয়ঃ ' यति लयै वाद्यगतेि पदवर्णमथाक्षरम्। विभाबांश्वानुभावांश्व भावॉश्व व्यभिचारिणः॥ সন্তানস্থ वागङ्गसत्वाभिनयैर्यस्मादर्थो विभाष्यते । वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः । यच्चाह भगवानत्रानुभावो भावबोधकः । यतोऽनुभावयन्त्येते विभावजनितां रतिम् । विस्मृतां बोधयन्त्येवमनुभावाः प्रकीर्तिताः । रसतां गच्छनैि स्थायी कार्य यदुपलभ्यते । अनुभावः स विज्ञेयो भावसंस्थानसूचकः। तत्र नाट्यांवदा तावद्गतिरेषा प्रवर्तत । विभावपरिपुछ्रे तु रत्यादौ स्थायिनि स्थिते । समुद्रकाल्यकल्लोलस्थानीया व्यभिचारिणः। चेतोविकारा निर्वॆद्वप्रमुखास्तेऽपि कीर्तिताः। साक्षाद्दुरधिगमत्वाद्विकारत्वेन चेतसः । तत्सूचकास्तु ये वागारम्भविश्लेपकोदय: । कटाक्षप्रमुखास्ते स्यु: निर्वेदादेरनु स्फुटप्। तदानुभावयन्त्येते निर्वेद्ाद्यमती मताः। अनुभावा इदं चाभिधानमेषां प्रगल्भते । निरूपका रसस्यैकेऽन्यथा प्राहुस्तदुच्यते । कैशिकीप्रमुखा रत्यादिकं स्थायिनमञ्जसा । विकारायैरनुमेिता दृष्टरनुभवास्पदम्। निर्वेदाद्याः समानीता भावयन्यनुभावताप्। नातीव क्रियतेऽत्रापि निबन्धो नाममानके । यतो विप्रतिपत्तिस्थं स्थीयतामिदमेव हेि। भ्रूलीला दृविकाराश्व मुखरागोष्ठकम्पने। हस्तपादविकाराश्व कराद्यभिनयः मितम्। लीलादिहाववगैश्वानुभावा मुनिसम्मताः । अनुमन्द्रः-नादमेदः नादृोऽतिसूक्ष्मनामा नाभौ वदते(तो)ति इाङ्गदेवेन सृचित इहानुमन्द्रो वीणार्होऽयं तदुतोऽत्र॥ . सोमनाथः অন্তম স্থান: द्वितीया श्रुतेिः । अनुमानय्–गर्भसन्ध्यङ्गम्। रूपानुगमनमनुमानस्। रूष्यत इति रूपं बस्तु। यथा तस्यानुमानयति काञ्चनकान्तिगौरः । कायश्च सैंयतनयत्व-मधृष्यता च । मण्डली: सागरः लिङ्गद्धेतो: नान्तरीयकस्य लिङ्गिनो नेिश्वये ಕ್ಲ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/25&oldid=157817" इत्यस्माद् प्रतिप्राप्तम्