एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुवृत्तिः नैमित्तिकानुरागः, सामान्यानुरागः, विशेषानुरागः, प्रकाशप्रच्छन्नकृत्रिमाकृत्रिमानुरागाश्च। तेषु कालादिकरणविशेपानपेक्षी नित्य: । तद्विपरीतो नैमेितिकः । जातिविषयः सामान्यः । व्यक्तिवेिषयो विशेषः । स्वाङ्गनादेिगोचरः प्रका३ा: । पराङ्गनादेिविषयः प्रच्छन्न: । प्रयोजननिरपेक्षोऽकृत्रिम: । तद्विपरीत: श्रयत्ननिर्वत्यैः कृत्रिमः । तत्र नित्योऽपि चतुर्विंशतिधा भिद्यते नैमितिकोऽपि कालसमयवेलोपाधिसाधनसमावेशदेशादिभेदाच्चतुर्विंशतिधा भवति । सामान्यानुरागोऽपि द्रव्यगुणकर्मसंक्षेपविक्षेपसमस्तव्यस्तशुद्धसंकीर्णसाधम्यैवैधम्र्यमहाल्पविषयकदेश | मोजः अनुलोमविलामा-मुडुपचारा चारीत्रिकोणचारीचेदनुलोमविलोमगा स्वस्थाने स्थापितपदा ततस्तत्नापि कुट्टिता तदा निगदिता सद्भिरनुलोमविलोमगा । अशोकः अनुल्बणय्—दर्शनम् अविकारि विकारस्य हेतौ यत्तद्नुल्वणम्। Riায়দারলয়: अनुवेिद्धः-वाद्यालङ्कारः शुद्धानुविद्धं यद्वाद्यं सर्वातोद्येषु दृश्यते । परस्परानुवेधेन सोऽनुविद्ध इति स्मृतः । - .. भरतः अनुवृत्तम्र-दर्शनम् कार्त्स्न्येन दृश्यपह्णादनुवृत्तं चिरस्थिते । । विप्रद्ासः अनुवृत्ते तदुक्तं यद्भूयो भूयो निरीक्ष्णम्। সন্তন্ত্রণমু रूपनिर्वर्णनायुक्तमनुवृत्तमिति स्मृतम्। भरतः अनुवृत्तिः--नाश्चालङ्कारः आक्षेपेन चलितस्यानुगमनम्। यथा-वेण्यां सहदेवेनेत्यादि वाक्यम्। अनुकृतिः–भाकिल्लन् निदर्शनोपन्यासः अनुद्धृतिः । यथा-शाकुन्तले षष्ठेऽङ्के साक्षाप्रियामिति सागर: सागरः く अन्तरक्रीडा सादृश्येनानुकुर्वाते तदानुसरणादयम् । अलङ्कारोऽनुसृत इत्ययं ज्ञेयः प्रयोतूभिः ॥ संन्यू: अनुस्मृतिः–विरहृतावस्था मुहुर्मुहुर्नेिश्वसितैर्मनोरथविचिन्तनै । प्रद्वेषञ्चान्यकार्याणामनुस्मृतिरुदाहृत । नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता। तश्चिन्तीपगतत्वातृतीयमेवं प्रयुञ्जीत । भरतः अनुखनितम्--व्यञ्जनधातुः तलस्थानेऽधस्तन्त्रीणामनुखनितमुच्यते । भरत: तथानुखनितं भवेत्। तलं कृत्वावरोहेण घाते স্কৃম: तलेन मन्द्रतन्त्रीणामाहृतेः स्वरितं तु यत् । तद्नुवनितं प्राहुः वीणावाद्यप्रयोगिनः । মানস: अनूपसिहः अयं हृदयप्रकाशः, अनूपसिंहविलास इत्यादिग्रन्थानां कर्ता । कालः क्री.श. १६०० स्यात् । अनूराधाभिनयः मुष्ठिसूत्रीह्रस्ताभ्यां कर्तव्यः अनूराधाह्स्तः (छत्रदण्डाकृतिरनूराधा) पूर्वोक्तौ मुष्टिह्स्तौ तु तर्जन्योर्ध्वं प्रसारितौ। मुष्टिसूचरिति प्रोक्तो ह्यनूराधानिरूपणे । अन्तरः---वाद्यप्रबन्धः प्रस्तुतस्यानुसारेण गीतवाद्यस्य सन्धितः । मानेन वाद्यते यस्तु स भवेदन्तराभिधः ॥ निबद्धो वादितो गीतवाद्यसंधौ मतोऽन्तरः। सोमेश्वरः अन्तरक्रीडा-देशीतालः विधातव्यान्तरक्रीडा विरामान्तं द्रुतत्रयम् ०० प प नी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/26&oldid=157818" इत्यस्माद् प्रतिप्राप्तम्