एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्तरा–धुवा विषण्णे मूर्च्छिते भ्रान्ते वस्राभरणसंयमे । दोषप्रच्छादने या च गीयते सान्तरा धुवा ॥ अन्तरालगम्–उत्प्छुतिकरणम् कृत्वालर्ग निपत्योब्र्यामुत्तानितमुरो दृघेत् । थितश्वेत्धृष्ठतो जानुपर्यन्तन्यस्तमस्तकः । तदान्तरालगं नाम करणं भणितं बुधैः ॥ अन्तर्जानुभ्रमरी–तििरपतृत्ताङ्गम् चतुरश्रे वामह्स्तो वामपार्श्वे प्रसारितः क्ष्णिं हृदये न्यस्य शिखरं वामभागतः । गारुडे वामह्स्तस्तु पुरतश्च प्रसारितः । दृक्ष्भागे दक्षिणश्च पताकः संप्रसारितः । वामाङ्क्षिपदं पृष्ठे दृश्जानोश्च लापितम् । स्तनयोः शिखरद्वन्द्वं दक्षिणावर्तती भ्रमेत् । अन्तर्जानुभ्रमेि: श्रेोक्ता ग्राह्या नृत्यवेिशारदैः । अन्तर्भेदी–श्रुतिः तारनिषादस्य द्वितीया श्रुतिः अन्तम्रैमरी–तिपितृत्ताङ्गम् चतुरश्रे दक्षकरः शिखरो हृदये यदि । वामः पताकः प्रसृतः पार्श्वे सैव पुरो भवेत् । द्वक्षेिण: प्रसुतः पार्श्वे संहृतस्थानके स्थितिः । उत्प्लुयेोऽन्तरभ्रमरीं कुर्यान्नटविचक्ष्णः॥ अन्तभ्रेमरी-भ्रमरी अस्या एव विपयासादन्तम्रैमरिका भवेत्। अस्या इतेि बाह्यभ्रमरी विवक्षिता । अन्तश्छया-करणमू पादश्वेद्दण्डपादायाः खस्रगात्रस्य पृष्ठतः । इतरस्कन्धदेशाचेन्निर्गतान्येन पाणिना । आकर्षितः पुनः पाणिपार्श्वे मुष्टिकसंज्ञकः। प्रसारितस्तदा प्रोक्तमन्तश्छायामेिधे बुधैः । अन्तश्छायु ႏိုင္ဆို. कुम्भः पञ्चमांशन्यासयुक्ता खल्पगन्धारोभिता। कम्पिता च निजस्थाने षड्रजमन्ट्रविराजेिता ! सुसंपूर्णा सुतिरिपा नाद्बाहुल्यसंयुता । आन्ध्रदेशोडूवा रम्य सान्धालीति प्रकीर्तिता । सोमेश्वरः न्यासांशाग्रहपञ्चमयुक्ता षड्जे च मन्द्रतापन्ना गान्धारसप्तमाल्पा पूर्णा तारर्षभान्धाली ॥ नान्य़ः रितारा षडूजमन्द्रा च संपूर्णा च निगाल्पिका । अन्धाली पञ्चमंन्यासा ग्रह्ांश्ापरिकीर्तिता । मतङ्गः यथाभिहेितविशेषभेदितं गूर्जेरिकाया इद्वैतस्याप्यालापकं रूपकमवगन्तव्यम् । विभाषान्धालिका प्रोक्ता जाता मालवपञ्चमान्। बृहतीदक्षिणाहीना मध्यमांशकषाडवा ॥ षड्जमन्द्रा च निगपवर्जेिता मध्यमन्द्रभाक् । पञ्चमन्याससंयुक्ता श्रीरागे विनियुज्यते । अन्या-नायिकाभेदः सैवान्या भवेत्कर्तृव्यतिक्रमे । व्यतिक्रमे तु कन्यायाः साप्यन्या नाकुलाङ्गना। सैवेतेि । स्वीथैवेत्यर्थः । शारदातनयः अन्वयः-भक्तिः परस्परस्य प्रथनॆ पदानामन्वयः स्मृतः । स जायेत त्रिधा ३ाक्ो वैभक्त उभयात्मकः । तत्राख्यातसुब्विभक्तिभ्यां कर्तृकर्मणोरभिधाने इाक्तः। संबन्धविभक्या वैभक्तः । उभयात्मकः शक्तिर्वेिभक्तिमयः । साद्देियमीमांसाः अपकुञ्चिता-देशी चारी आकुञ्चिताहूयोः क्रमशः पश्चाद्यापङ्कश्चिता। चेमः अपक्षेपा-देशी चरी । ऊरुमेकस्य पादस्य स्पृधृन्यो बाह्यपार्श्वतः । तं मेिश्रयन्नितम्बं स्वं यत्रापक्षेपिता स्मृता ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/27&oldid=157819" इत्यस्माद् प्रतिप्राप्तम्