एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ గ్క अपाक्छमू पूर्वमेिति । पूर्वार्ध मद्रकस्य । पूर्वतुल्यं पूर्वपादेन समम् । उत्तरे तालावतीतनिवृतौ। यथाथिते ಫ್ಲಿ भजन्तूौ । तस्येति । उपपातस्येत्यर्थः । बसु, ऐणिोः उपोहन, उपवर्तन, निवृत्त-शेिरशाखा-प्रतिशाखा-तालिका-निवृत्तय; विवध, एकक, एतानि तालाङ्गनि ! + विशाखिल: । आचार्यैः। अष्टमीति। त्र्यश्रताळस्य त्रिप्रभृतिक्रमेण षट्कृत्वा द्वैगुण्येन प्रागेव प्रतिपादेितम् । पातक्रमस्तु विम्रा आनिविश-आनिविता आनिविप्र अनिविझ इति। अपवादुः--अवमर्शसन्ध्यङ्गम् अपवादः(पुरीवादः)रूपरदोषूोद्दृनम् । यथा-पुष्पदूपितके हतः पुत्न इत्यादि ब्राह्मणवाक्यख्दोपोट्टनम्। জানলুন: द्येषप्रख्यपनं यत्तु सोऽपवादः भरतः यथा-रत्नावल्यां राज्ञोक्तम्-श्वासोत्कपेिनीत्यादि । अत्र देवीगुणानां सातिशयकोपनत्वेनापवदनं कृतम्। अभिनवगुंत: खदोषखापनमपवादः। यथा-जानकीराघवे रावणवाक्ये सीता केवले स्त्री तस्माद्द्वज्ञा, कपैिर्दिगम्वरः। एते दोषा मम व्यसनं घोरतरं करोति इयात्मन्यपवादः । স্বাধ: दोषप्रख्यापवादः स्यान्निर्दोषस्येतरस्य वा । अपवारितम्–नाश्वधर्मी रहृस्यॆ कथ्यतेऽन्यस्य पखियापवारितम् l सर्वेश्वरः रसिकरसायनम् अपविद्धम्र-करणम् । वामह्स्तश्च चक्ष्स्थोऽप्यपवेिद्रं तु तद्भवेत् । चतुरस्रकरः स्थित्वा हस्ते व्यावत्यै दक्षिणम्। निष्क्रामयन्भजेच्चारीमाक्षिप्तामथ दक्षिणम्। शुक्तुण्डे करं तस्यैवीरौ तु परिपातयेत् ॥“ यत्रापविद्धं तद्वामे वक्षःस्थे खटकामुखे तत्क्षेपासूययोर्योज्यं उक्तं सोढलसूनुना ॥ चतुरस्रतया स्थित्वा सव्यमावर्तितॆ करम्। आक्षिप्तया विनिष्कास्य शुक्तुण्डकरं पुनः २ अप्रमेया अपस्मारः--व्यभिचारिभावः देवय्क्षनागब्रह्मराक्षसभूतप्रेतूपिशाचग्रहणानुरूरणेच्छिष्टशू, न्यागारसेवनाशुविकालान्तरापरिपतनव्याध्यादयो विभावाः । सृतिनिश्वसितोकपितधावनपतनखेदखन्भनवदनफेनजिह्मपरिलेह्नाद्योऽनुभावाः । भरतः भूतप्रेतपिशाचानामपस्मारोऽधिरोहणम् । मन्त्रतन्त्रक्रियालोपैः सोऽपि सम्पद्यते नृणाम् । भ्रूपादृकम्पस्वेदास्यलालाफेनोद्मादयः। अपस्यन्दिता---चारी निषण्णीरुर्दृक्षिणेोऽङ्घिर्वामस्तिर्यक् प्रसारितः पञ्चतालान्तरं यन्न सैषापस्यन्दिता भवेत् । पा.सोमः अप्पलाचीये: तालचिन्तामणिकारः। श्रीमुष्णवासी। शतद्वयवर्षांपूर्व स्यादेितेि ज्ञायते अप्रतिपत्तिः-शिल्पकाङ्गम् प्रतिपतिमूढता अप्रतिपतिः। यथा-कोसलाङ्के प्रियसखीत्यादि कौसल्यावचनम् सागरः कोसलाङ्कः। सागरनन्दिकृतजानकीराघवे कश्वनाङ्क इत्यूह्यते अप्रदेशी-मेलरागः (ऋषभप्रियामेलजन्यः) (आ) स ग म प धनि ध स. (अव) स नि धमग स. अप्रमेय:-मेलरागः (मेचकल्याणीमेलजन्यः) (आ) स रेि म प ध स. (अव) सनि ध म ग म सि. अप्रमेया-द्वादशाक्षरवृतम् यययया:l

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/28&oldid=157820" इत्यस्माद् प्रतिप्राप्तम्