एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनन्दः-प्रबन्धः यः पाटैस्तेन्नकैर्युक्तः प्रयुक्तो गीतकोविदैः। अमिनन्दृोऽभिनन्देन तालेनैष विभूषितः अ*** मल्ल: अभिनन्दनः–देशीताल: आभनन्दस्य नामान्तरम्। - अभिनयः - अभिशब्देनाभिमुख्यं नशब्देन निषेधः यशब्देन यदर्थे लक्ष्यते ! तेन खपार्श्वोन्मुखढ़ेशागमनेन आभिमुख्यं अभिमुखत्वम्। पाथै तु रेचनपूर्व अधोमुखोतानपरिवर्तनन च यच्छब्दार्थ भिनयेत्। भट्टतोतः अभिनय:-देशीलास्याङ्गम् भावसंसूचकैरङ्गैनैर्तकी यत्र नृत्यति । यथावत्करणैरुक्तेऽभिनयो नयकोविदै: !! अभिनयः रत्यादिकानभिव्यक्ति नयन्तो वासनामयान्। रसावसाना व्यापाराः कथ्यन्तेऽभेिनया इति । आङ्गिका वाचिकाश्चैव आहार्याः सात्विका इति । चतुर्वेिधास्ते करणैश्चतुर्भेिरुपपाद्नात् । अङ्गैः शिरःप्रभृतिभिर्निर्वृत्ता आङ्गिका मताः । वाग्भिर्विरचिता गीतप्रबन्धाद्यास्तु वाचिकाः ॥ आहायै भूषणादेि: स्यादाहार्यास्तत्प्रर्शिताः। सत्वं मनोभाविताः स्युस्तेन ये सात्विकास्तु ते । यद्यप्यलङ्कार्यशेष अलङ्करास्तथाष्यमी। प्राधान्येन विभावादीनानयन्ति यदा तदा ॥ विवक्षितप्रधानत्वाद्भवन्त्यभिनयाभिधाः । ते च गात्रेषु ह्ाराद्याः इाब्देषु यमकादयः । स्तम्भाद्या आङ्गिकत्वेऽपि सात्विकत्वं यदा भवेत् । तथोपपादयिष्यामो व्यक्तं भावनिरूपणे ॥ अङ्गैरलङ्कृतैरेव भावितैरेव भाषितैः। विभावादेिरभिव्यक्तो रसाभिव्यञ्जको यतः॥ तस्मादाहार्याभिनया न भण्यते पृथङाया । वृत्यभावादुपाङ्गेषु गणनाञ्च न ते पृथकू ॥ । तस्मात्कायमनेीवाग्भिर्निर्मितास्त्रिविधा इमे । चवस्रो ज्ञातयेोऽमीषां त्रयाणामपि कोर्तिताः । هم १४ সালমাল; अभिनवगुप्तः नाट्यशास्रव्याख्याता। काल:कै. श. १००० काश्मीरदेशस्थः। वितस्तानदीतीरे प्रवरपुरे एकस्मिन्मठे अभिनवभारयनेन व्यरचेि। गीर्वाणभाषायां व्याख्याग्रन्थेषु महाभाष्यं विना अस्य व्याख्या परां काष्ठां लभते । अस्यां व्याख्यायामनुपयुक्त न किञ्चिदुक्तम्। अबोधितं संशयितं वा न परित्यक्तम्। उद्भटलोल्लटशङ्कुकप्रभृतिमतानि सम्यक् शोधयित्वा व्याख्यात्वा स्वमतं सम्यक् स्थापयामास । तदेव मम्मटादिभिः प्रमाणीकृतम् । अस्य कीर्तिः प्रत्यभिज्ञाशास्त्रवेिश्ार्द्वीकरणेन सर्वत्र वेिदेिता । अभिप्राय:-लक्षणम् अभूतपूर्वो यो ह्यर्थः सादृश्यात्परिकल्पितः लोकस्य हृद्यप्राहेि सोऽभिप्राय इति स्मृतः। भरतः अभूतपूर्व इत्यसत्पदार्थः । केवल्कल्पितः। केचित्स्वाद्यवस्तुन्यभिमान 獸 । तद्वैचित्र्यरहितत्वादुपेक्ष्यम् । यथा तापसवत्सराजे सोऽयमसुनः पटः क्रियते इति यौगन्धरायणोद्योगं विमृश्य साङ्ख्यायन्योक्तम्। सोऽभिप्रायः । अभिनवः ్ళూ अभिप्रायः यदर्थ खाभिमुख्येन पदार्था ह्युपकुर्वते । सोऽभिप्रायस्तदुत्कर्षः प्रायः शब्देन कथ्यते । RIখধর্লেস্, अभिप्लुतार्थमू-काव्यदोषः अभिप्लुतार्थ विज्ञेयं यत्पादेन समस्यते। यथा--स राजा नीतिकुशलः सरः कुसुमशोभितम् । । सर्वप्रेिया वसन्तश्रीः ग्रीष्मे मालतिकागमः । अत्न प्रतिपादमर्थस्य परिसमाप्तत्वादेकवाक्यत्वेन निमजनाभावादमिपुतत्वम्। भरतः अभिमानम् - अमेिमनस्थिति प्राहुः स्वपौरुषगुणाश्रयाम्। प्रतीतिं सुखमात्नान्तां महतीनां समुद्भवाम् ॥ भावविवेकः अभिमानः--नाट्यालङ्कारः आरब्धात्यागः। यथा--वेण्यां मात इति दुर्योधनः। (५-३) सागरः अभिमान:-लक्षणम् धार्यमाणस्तु बहुभिः वचनैः कायैयुक्तिभिः। न य: पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/29&oldid=157821" इत्यस्माद् प्रतिप्राप्तम्