एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभूताहरणम्–गर्भसन्ध्यङ्गम्। अभूताहरणं सद्भिः कथ्यते छद्मचेष्टितम्। सर्व्वेश्वरः कपटापाश्रयं वाक्यमभूताह्रणं विदुः । भरतः यथा-रत्नावल्यां वासवदत्तया चेित्रफलकी दृष्टः । तदनर्थकारीति मत्वा विदूषकः कपटेन आह । आत्मानमालिखितुं कष्टमिति अायेपुत्रेणैवेर्दं चित्रं लिखितं विज्ञानमपि दृर्शितमेिति अत्र कपटप्। अभिनवः एतदेवासत्याहरणमेित्युक्त कैश्विन्। यथा-मालविकाग्निमिल्ने राजप्रसादपरीक्षार्थ। विदूषकेन केतकीकण्टकक्षतस्य हसत्याः सपेदंशता प्रकाशितेति । रामन्वन्द्रः अभ्यन्तरावहरणा-चतुष्पदार्गीतम् द्वितीयः सन्निपात: स्याद्यस्यां मध्येऽक्ष्राणि च । इत्यभ्यन्तरावहरणा सानुखारा निरूप्यते ॥ अभ्यस्त:-हर्तपट: करवर्तनया घातादभ्यस्तो जायते यथा । धणगिणगिोधणगिोधणगिोणगिततिथेिगेित ॥ वेमः प, मण्डली अमर्षों विहितः सद्भिर्दोषेष्वभिनिवेशनम्। अधिक्षेपप्रमादाद्वा रोषाद्वा जायते च सः॥ अत्र स्वेद्ाङ्गचलनताडनग्रह्णादयोऽनुभावाः। جه सक्श्वरः अमलभ्–हृतः तदेवीध्र्वीकृतं ह्रतममळं परिकीर्तितम् । अमात्यः कुलीना बुद्धिसंपन्नाः श्रुतिनीतिविशारदाः। स्वदेश्याश्चानुरक्तश्व शुचयो धार्मिकस्तथा। अमाया मन्त्रिणश्चैव गुणैरेतैर्भवन्ति हेि । अमृतवाद्दिनी-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रेि म प ध नि स. (अव) स नि ध म ग रि स. अमृता-श्रुतिः धैवतस्य तृतीया श्रुतिः। अम्बरम्-रागः ग्रह्ां३ान्यासषड्जः स्याद्ङ्गं हेिन्द्रेीलकस्य च । ममन्द्रश्च नेितारश्च रागः पूर्णोऽयमम्वरः । fa ध्यानम् युवतिभुजाञ्चलहरू ख्भुजादेशनिवासतत्करायाम्। रासक्रीडालीलां मनसि ध्यायामि चाम्बरीकल्याणीम्॥ | रागसागरः अम्बिकावीणा--वीणा पाल्कुरिकि सोमनाथेन स्मृता-अस्या लक्षणं न विद्यते । । अयगतिः–मेलरागः (सूर्यकान्तमेलजन्यः) (आ) स ग म प म ध नि स. (अव) स नि ध प म ग म रि स. अरगन्ती--रागः धशा धबहुला चैव तारनिर्मुक्तमध्यमा । स्फुरितीद्मकैः पूर्णा पापन्यासारगन्तिका ॥ নানা:

  • * * ఎ్న י",

मध्यमतारवेिमुक्ता धैवतबहुला च संस्कुरैर्गमकै: सप्तस्वरारगन्ती पापन्यासेन रञ्जनी भवति । ऋद्ध्यपः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/30&oldid=157823" इत्यस्माद् प्रतिप्राप्तम्