एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरालेो वर्तित: पश्वाद्यलेोद्वेष्टितकर्मणा प्रत्यपादि तदा धीरैररालकरवर्तना ॥ तजैन्याद्यङ्गुलीनां यदन्तरावेष्टनं क्रमात् । आवेष्टितक्रियापूर्व सा प्रोक्तारालवर्तन । अशोकः कर्छिनाथः अरुणग्र-दर्शनम् व्याघूर्णमानमरुणं मुहुरामीलदन्तरा । अरुणः-- मुखरागः ईषटूक्तोऽरुणी ज्ञेय: कोपे चामर्षशीकयोः। माने चापि प्रयोगोऽस्य हॊितो वेमभूभुजा । वेमः अरुणकान्त:-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स रि म प म ध नि स. (अव) स नि ध प म ध म ध गरि स. अरुणचन्द्रिका-मेलरागः (खरह्रप्रियामेलजन्यः) (आ) स ग म प नि स. (अव) स नेि प ध प म ग स. अरुणज्वलितम्-मेलरागः (धर्मवतीमेलजन्यः) (आ) स रि ग म ध नि स. (अव) स नि ध प म ग रि स, अरुद्राम्बरी-मेलरागः (मायामाल्वगैलमेल्जन्यः) (आ) स रि ग म प ध नि स. (अव) स नेि पं म रेि स. अर्कबधिनी–मेलरागः (हकिम्भोजीमेलजन्यः (आ) स रि ग म प स. (अव) स नि ध प म ग स. अर्गलम्–कणम् वामपादकनिष्ठायाः क्षेत्रगेो दक्षेिणः पुनः। साधैतालद्वयं स्रस्तजङ्घ: पाद: प्रसारितः । तस्यैवानुगतस्तद्वद्बाहुः सन्नलपल्लवः । करे वामेतरे यत्र तदगैलमितीरितम्॥ एतदङ्गदमुख्यानां एवगानां परिक्रमे । पादे नूपुरपादावत्पृष्ठतः प्रसृतस्ततः॥ く अर्थविशेषणम् योजना पिण्डबेिन्दौ च दक्षहले दुते द्रुतः। हृतद्वये च सरलो वामह्स्ते ततः परम् ।। द्रुतद्वये द्रुतः प्रोक्तो दृचतुष्के लघुसैनेन्। दक्षपादे द्वचतुष्के दुतः स्याद्दाष्टके लघु ॥ वामपादे दाष्टके च द्रुतोऽब षोडशो लघुः । अर्जुनाद्यो बाणनामा प्रसिद्धः काड ईरितः ।। नृते वाद्ये च ताले च ऋजुः स्यात्संप्रदायतः अर्जनभ्रमरी-चरी । एकोडूिच.........भूगतः.........ष्ठदेहगः । उ...... रणं भवेत् वामाङ्गेनैव...... अर्जुनभ्रमरी লামাসল্ল: वेदः अर्जुनमतम् मुडुम्बिनरसिंह्राचायैकृतम् । प्राचीनमतसंग्राह्कोऽयं ग्रन्थः । अस्य कर्ता क्रि. श. १९२५ समीपे मृतः । | अर्थप्रकृतयः ता: पञ्चवेिधा-बीजं, बिन्दुः, पताका, प्रक्री, कायै चेति। अथैतासु (आरम्भविधिषु) कथाशरीरोपादानकारणभूताः पञ्चार्थप्रकृतयो भवन्ति । चतसृषु हेि विधासु तत्वं परिसंमाप्यते-- कर्ता कर्म करुणं क्रियेति । ताश्च प्रकृतिपञ्चकीपलक्ष्णेन्। प्रतिपाद्यन्ते भोजः बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि । अर्थप्रतिपत्तिविधिः नादादिहेतुको यः स्यादक्षराणां समुच्चयः । आनुपूर्वीसमुल्लेखः स शब्दव्यपदेशभाक् । साध्यसाधनसंयोग: सामानाधिकरण्यकाः। पदार्थप्रतिपत्तेश्च विधिः पञ्चवेिधः स्मृतः । अधिष्ठानं स्वभावश्व गुण: कार्यान्वयस्तथा । तादात्म्यं चेति ३ाव्द्रस्य तद्गुणा: पश्च कीर्तिताः । f कुम्भः अर्थविशेषणम्-नाञ्चलङ्कारः अर्थस्य िवरूपतयू प्रपिन्नत्य पुन पुनशिरकम्युहूङ्क्रैकिं शेषणय्। यथा-केकयीभरताङ्के-कैकेयी जननीति हनुमद्वाक्यम् । सागरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/31&oldid=157824" इत्यस्माद् प्रतिप्राप्तम्