एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९ अर्धचतुरश्रौ अतः प्रवेश्ाकप्राय: प्रथमाङ्के निषिद्धयते । आदौ विष्कम्भकं कुर्याद्विति भोजेन दर्शितम् । স্বালানলস্থ: अर्धकर्तरी-वादनम् (उभयहातव्यापारः) क्षेिणः कर्तरीं कुर्याद्वामह्स्तस्तु तन्विकाम्। यत्र सारणेया हृन्ति प्राहुस्तामथैकर्तरीम् ॥ अर्धकर्तरी-वीणायामुभयहातव्यापारः कर्तरी कुरुते हस्तो दक्षिणे यन्न तन्त्रिकाम्। हृन्ति सारणया वामः प्राहृतामधैकर्तरीम् । अर्धकर्तरी-हौडुक्किकहतपटः विरलानामिकामध्या तर्जन्यहुलिताडनान्। अधैकर्तरिका संज्ञः पाटः सञ्जायते यद्ा । गिटाखु खुमेह घेटग्रेह धैझे हंझे हंगित्थोटें. अधकुाश्चतम्--जानु नमनालु नितम्बस्य प्रोक्तै जान्वर्धकुञ्चितम्। लवनेत्वर्धकुञ्चितम्। सोमेश्वरः व्यश्रात्वर्धन भिन्नाचेद्र्धखर्खेति कथ्यते । गुर्वक्षरपूयपदा लयत्नयसमन्विता । अर्धखज़ेति विज्ञेया तलैर्द्वादशभिर्युता ॥ नेपालादर्श एवायं भरतश्रेोको वर्तते । । अर्धचतुरश्रः-भङ्गताल लद्वद्ये द्वियं अष्टावर्त्ते भवेत्तद्ा । Iા૦૦ | ૦૦ | દ્ર ૦ Iા૦૦ | ૨૦ |ા૦૦ |ા૦૦ |ા૦૦ भान्य: अर्धचतुरश्रौ— नृतह्स्तौ दक्षिणे खटकास्यः स्याद्वामः स्ग्राद्रेचितो यदा । । वधैिचतुरश्राख्यौ स्यातामयाह् माधवः॥ विप्रदास: अर्धप्रवृता अर्धनिकुट्टकः-अङ्गहृारः नूपुरविवृत्तनिकुट्टार्धनिकुट्टाधैंरेवितरेचकनिकुटुकललितबैशाखरेचेितचतुरदण्डरेचेितकवृश्चिककुट्टितनिकुटुकपाशेसंभ्रान्तोढू - ट्टितोरोमण्डलकरिहस्तक्टीछिन्नानां सप्तदशकरणानां प्रयोगे ट्टकः । शार्ङ्गः अर्धपताकः-हृतः त्रिपताकनिष्ठा चेत्तु नता सोऽर्धपताककः। क्रकचे क्षुरिकायां च ध्वजगोपुरशृङ्गयोः। युज्यतेऽधैपताकोऽयं तत्तत्कर्मप्रयोजकैः । गौरीमतम्। क्षिपताके कनिष्ठा चेद्वक्रितार्धपताकिका। पताकाधै: पुरो भागे बध्वा पल्लवदर्शने ॥ तिर्यग्बध्द्वा तु यो हस्त: फलकस्य प्रदर्शने । तर्जन्योद्वौं पुरो भागे बध्वा तीरनिरूपणे ॥ ऊध्र्वभागे पुरोभागे चलनै चोभयार्थकम्। पृष्ठभागे पुरोभागे चलनं ककुभे तथा ॥ पुरोभागे चोथ्र्वमुखे बध्वा तु छुरिकार्थके। पार्धस्थले तु तिर्यक् च चलितौ सन्धिभावने। वामभागे चानुकूल्ये ऊध्र्वाग्रे संयुतौ यदि । चलितौ क्रीडमानार्थे चैकमत्स्यनिरूपणे ॥ शिरःस्थले तु यो हस्तः ध्वजार्थे गोपुरार्थके । शृङ्गार्येऽपि नियोक्तव्यो भरतागमवेदिभिः॥ . अधेपाणिः-हृतपादः एकहस्ताग्रघातेन त्वर्धपाणिरुदाहृतः । धगिड धगिड दर्रांगड दरगिड । अर्धपुराटिका-पादपाटः भूमिखितेनोद्धृतेन पादेनैकेन यत्तदा। उद्वृत्तस्याद्धस्याड्घेः क्रियते चेन्निकुट्टनम् । तदा नृत्तविशेषझैः कथितार्धपुराटिका ॥ वेम

अर्धप्रवृत्ता-चतुष्पदागीतम् स्थितं प्रवृद्धमथवा द्वयं वाऽर्धे निवेशितम् । यस्यामर्धप्रवृत्ता सा कथिता वेमभूभुजा ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/32&oldid=157825" इत्यस्माद् प्रतिप्राप्तम्