एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& अधेरेवितौ जायते पुष्करे वामे षडूजश्चेदृषभः पुनः । वामे तले पुष्करे स्याद्वैवतस्तूध्र्वपुष्करे । तद्ा ज्ञेयाधैमायूरी माजैना मागैवेदिभिः । वेमः अधेमुकुला-दृष्टिः अधैसंफुलतारा च युक्ताधैमुकुलैः पुटै: । गन्धस्पशैरसाह्लादे योज्यार्धमुकुला बुधैः । सोमेश्वरः अधैव्याकीचतारा च हृद्ाधैमुकुलैः पुटैः । स्मिताधैमुकुला दृष्टिः किञ्चिल्ललिततारका ॥ शारदातनयः अर्धमुत्ता-वॆशगतिः रन्ध्राष्टकेऽधैपिहिते वंशः संपूर्यते यदा । अर्धमुक्ता गतिर्हेया द्रुतशब्दविधायिनी ॥ कुम्भः अर्धमुक्ता-वॆशेऽङ्गुलिगतिः अर्धमुक्तैन चाप्यस्या अर्धमुक्त तु जयते। अस्या अङ्गुल्याः । अर्धरेचितम्–करणम् मण्डलस्थानके स्थित्वा वक्षस्थं खटकामुखम् । सूच्यास्यनृत्तहृतेनापसृया गच्छतायुतम् । पार्श्व च सन्नतं वामं विभ्रत्पादं निकुट्टयेत्। यत्राधैरेचेितं तत्स्याद्समञ्जसचेष्टिते ॥ _^ त्रिंशद्धिंल: अपविद्धः करः सून्या पाद्धश्चैव निकुट्टितः । सन्नतं यत्र पार्श्वे च तद्भवेद्धैरेवितम् । भरतः मण्डले स्थानके स्थित्वा वक्षस्थः खटकामुखः । सूचीमुखं चापसार्य यदा तस्यान्तिके कृतः ॥ अङ्गिरुद्वघट्टितः पार्श्वे सन्नतं चापसारणे । दद्धैरेचेितॆ योज्यमसमञ्जसचेष्ठने । - ३ार्ङ्गदेवः अर्धरेचितौ–नृतहतौ चतुरश्रस्तयोरेकश्वेतद्ात्वर्थैरेत्वेतौ । {२ , अर्पणम् इर्य व्यवहारे अड्डस्खलितिकेयुक्ता। | अर्धखतिकम्–करणम् चरणौ स्वस्तिकौ ह्स्तः करिणो यत् क्षेिणः। अपरो वक्ष्सः स्थाने तद्धैस्वस्तिकं विदुः । सव्यं कीर्तिधराचार्येभट्टतण्डुपुरोगमाः। कटिहस्तं पठन्त्यत्न व्याख्यानं तस्य कथ्यते । अर्धचन्द्रामिधः कट्यां पक्ष्ंप्रद्योतकोऽथवा। पक्ष्वञ्चितको वापि यथाशीर्भे वेिधीयते । ज्यश्विनः कुम्भस्तु । “ करिह्रती दक्षिण: स्यादितरः खटकामुखः " इत्यपरह्रुतं निर्दिशतेि । अर्धखतिकम्–नृत्तकरणम् चरणौ स्वस्तिक्ौ ह्स्तः करिणो यत्र दक्षिणः। अपरो वक्षसि स्थाने तद्धैस्वस्तिकं विदुः । अर्धचन्द्राभिधः कट्यां पक्ष्ंप्रद्योतकस्तदा । पक्ष्वञ्चितकी वापि यथाशोभं विधीयताम् । अस्मिन्करणे मौलिरेचितकचालको प्रयुज्यते । अर्धार्थेपाणिः-हृतपाठः करार्धयोस्ताडनेनार्धार्धपाणिभैवेद्यथा खुधा खुधा अर्धावकीर्णे'-वाद्यालङ्कारः दुते लयं समारभ्य पणयो दर्दरोऽपि वा। अवपाणौ यदास्यातां तदा त्वधावकीर्णकः अर्धावकीर्णः--वाद्यप्रकारः दुतं लयं समारभ्य पणवी इर्दरोऽपि वा । अवपाणौ पुनर्याति तदा त्वर्धावकीर्णकः । अल्ल नेपालादझैँ आकीर्ण इति पठितम्। अर्पगम्-स्वराङ्गम्। अर्पणं नाम लीलायमानमधुरवर्णनाखरेण पूरयदेिव रसं यत्पठ्यते तपदैणम्। - নানয়:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/33&oldid=157826" इत्यस्माद् प्रतिप्राप्तम्