एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलङ्कारविधेि: अलग्नः--हैौडुक्किहृतपाठः अलम्न: कुण्डलीहस्तो यत्नलम्रो भवेदसौ । खुसुंदः खुर्बुदः हझें हझें हझें गिरें गिघोटें । अलङ्कारः--नेपथ्यभेदः अलङ्कारस्तु विशेयो माल्याभरणवाससाय्। नानाविधः समायोगेोऽप्यङ्गोपाङ्गविधिः स्मृतः । মহল: अलङ्कारः तत्नालङ्कारशब्देन किमुच्यते। अलङ्कारशब्देन मण्डनमुच्यते । यथा-कटककेयूरादिनालङ्कारेणनारी पुरुयो वा मण्डितःझोभामावहेत् । तथाएँतैरलङ्करैः प्रसन्नादिभिरलङ्कृतूा वर्णाश्रयागीतिः गातुः श्रोतृणां सुखावहॊ भवति । व्युत्पत्तिस्तु डुकृञ् करणे इति धातुः । अलॆशब्दृपूर्वः अलॆकृतमलङ्कारः । घङन्तेोऽयमलङ्कार३ाब्द्: , মনস্ত্র: अलङ्कारः--देशीताल: अलङ्कारे प्ळुतद्वन्द्वान्मघ्ये स्याद्ब्रूत तस्यभुः () ऽ०ऽ लक्ष्मणः अलङ्कारः विशिष्टानां स्वराणां य: सन्दुभौं रक्तिवर्धनः वर्णचित्रप्रयोगस्तमलङ्कारं प्रचक्ष्ते । पण्डितमण्डली अलङ्करोति यो रागं मूर्छनाजातिवर्णकैः। स्वरैः शुद्धैश्च विकृतैः षाडवौडवभूषितैः। नानाचित्रकलायोगे सेोऽलङ्कारोऽभिधीयते । अलङ्कारः ख्रूपं स्याद्विशिष्टे वर्णगुम्भने ॥ স্তমূলীনাথস্থিা: अलङ्कारविधिः । अलङ्कारप्रकारेण मूर्छना प्रथमस्वरः । मन्द्रो ज्ञेयः स परः स्याद्विगुणस्तारसंज्ञिकः । पूर्वः पूर्वोऽथवा मन्द्रो भवेत्तारः परः परः। ज्ञेयी मन्द्रसमानार्थः प्रसन्नश्च मृदुस्तथा । तारा दीप्तिसमानार्थे मन्द्रो बिन्दुशिरालिपौ। ऊर्ध्वरेखाङ्कितशिरा तारखिः वथित: छ्रुतः । দাত্তরনািস্তষ্ঠা अलब्धलक्षणपदार्थाः कस्य त्वमिति नास्तीति वाक्ययी:प्रतिषेधने। तुच्छाद्युक्तानृतत्वोक्तिष्वेव स्रीभिः प्रयुज्यते । अलब्धलक्ष्णपदार्थाः गतयो विंशतिः । नन्द्न्यिो विंशतिः । चार्यो द्वाविंशतेिः। । शास्यः एकोनविंशतिः। स्वराः विंशतिः । यथा गतय:--यथा तारगतेि: रूप्गलिः मन्द्रगति: देवगति: ोविकगतेिः चेित्वगतेिः मन्द्रतारगतिः भूगतिः वेणुगतिः मूर्तिगतिः गाबगतिः अचलगतिः धवलगतेि: द्रुतगतिः नन्दिन्यः-यथा। परमनदिनी वन्ध्यानदिनी आवर्तनन्दिनी पत्रिकानदिनी मान्यनन्दिनी प्रयोगनन्दिनी चार्यः--यथा चारी देशचारी भूचारी बहुचारी बिन्दुचारी क्रीडाचारी स्तम्भचारी अतिमन्दचारी अनुतारचारी सुप्तचारी अनुबन्धचारी विनम्रचारी अनुचारी दैशिकीचारी खेचारी कन्दुकचारी शल्य:-यथा ठूाली गौडशाली पत्रिकाशाली विमुक्तशाली आभोगशाली रागशाली तरङ्गशाली चतुरङ्गशाली आकाशशाली विचित्वशाली मुक्ताक्षाली पूरिताशाली कोदण्डशाली वीणाशाली হাঙ্গ: मन्दगतेि: अश्वगतिः गजगतिः मतङ्गगतिः केीहृलगतिः स्वरगतिः वेिषमनन्दिनी। आभोगनन्दिनी कूटनन्द्र्निी साकारनन्दिनी प्रतिभानन्दिनी चित्रचारी अङ्गचारी करणचारी कूर्मचारी अष्टदिकूचारी एकस्वरंचारी गात्रशाली रसशाली

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/34&oldid=157827" इत्यस्माद् प्रतिप्राप्तम्