एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्मिन्निदमलाताख्यं ललिते नृत्त इष्यते । हेित्वा नितम्बमन्राह् डेीळे कोर्तिधरः करम् । अलातक:-अङ्गहार: स्वस्तिक्व्यंसितव्यंसितालातोर्ध्वजानुनिकुचिताधैसूचीविक्षिप्तोद्वृत्तकाक्षिप्तकरिहस्तकटीछिन्नानां करणानां क्रमात्प्रयोगेऽलातकः। अलातचक्रम्-चालकः 3. पराङ्मुख: पागिरेको बहिरन्तश्व चक्रवत्। विलुठेत्पाणिरन्यश्चालातचक्रविडम्बनप्। कुरुते चेत्तद्ालातचक्रं तज्ञैरुदाहृतम् । अलाता-चारी पश्चात्प्रसार्थे चरणं वलनाभ्यन्तरीकृतम् । अन्योरुदेशाभिमुखे तळं तस्य वेिधाय च । पाणिना चेडुवि न्यस्येद्दलाता परिकीर्तिता ॥ वेमः अलाता-देशीचारी पश्चात्प्रसारित: पाद: पादेनान्येन सत्वरम्। यत्र तां चारीमलातां मन्वते बुधाः । । ं वेमः अङ्गुलद्वयविस्तारः ककुभो वतू उन्मुखः। मेषान्त्ननिर्मिता तन्त्री सूक्ष्मा श्वक्ष्ण सम दृढा अष्टादशाहुलानाह तुम्बै वेदहुलाननन्। दन्तनामिसमायुक्ता दृोीवन्धनवर्जिता॥ पालिका कर्पराहीना भवेदालावणी शुभा। निष्कलस्य प्रकारेण वाद्यालावणिका सदा । बिन्दुनादसमोपेता तुम्वे निक्षिप्य वक्षसि। मध्यमानामिकाभ्यां च वाद्या दक्षिणपाणिनां ॥ मन्द्रे मध्ये च तारे च विस्थाने बिन्दुरिष्यते। तुम्बिमूलं समुत्पीड्य वामाङ्गुछेन धारयेत्। । इतरामिलु सर्दाभिः खरव्यक्तिर्विधीयते। । विखरो क्ष्णिः पाणेिर्वामह्स्तश्चतुस्वरः । । एवं समकमेकं स्यादलावण्यां प्रतिष्ठितम् ॥ अलावणी-वीणा । सम्यगालावणीरूपं सलक्षणमुदीर्यते । । दण्डो मलयजेन स्याद्वेणुना खदिरेण वा ॥ ३६ अवघड: अवकीर्णा-अवनद्धे जातिः पात्राणामधमानां समे च वेिषमॆ गतिप्रचारे तु। गुणत्रिगुणा स्यादियमेव तदावकीर्णाख्या ॥ नान्यः अवकीर्णै यद्वियुणैस्त्रिगुणैर्वा कारणं मृद्वङ्गेषु । प्रणकेषु द्र्दुरेष्वष्यवकोणं नाम सा जातेिः । अवकीर्णा-पुष्करवाद्ये जाति: अवकीर्णै यद्विगुणै: द्विगुणैर्वाकरणे मृदङ्गानाम् । पणवेषु दृढैरेषुष्यवकीर्णा नाम सा जातिः॥ মনিস্তমুখঃ ध्रं घे चॆ घे नां द्रां द्रामेितेि यात्वक्षरैः समायुक्ता अवकीर्णा बृहदंशा वामेषु च पुष्करे वाद्या । नेपालपाठ:-भरत: अवकृष्टा–धुवा अवकृष्टाक्षरा ज्ञेयावकृष्टा करुणाश्रया । अवकृष्टा धुवाबद्धे निरुद्धे पतिते तथा । व्याधिते सादितारा च प्रयोज्या करुणाश्रया ॥ वेमः अवक्षिताः, अधःक्षिताः-पादाङ्गुल्यः मुहुः पाताद्धःक्षिप्ता बिब्बोके किलिकिञ्चिते । त्रिंश्रद्ासः भःक्षेपाद्वक्षिप्ताः प्रकीर्तिताः। पाश्वाकर्ष च संयोज्याः बिब्बोके किलिकिञ्चिते ॥ सोमेश्वरः पृष्ठतः सरणे स्त्रीणां ज्यायमः अवघटः--ह्स्तपाटः अयमवघड इत्यष्युच्यते । एकैकः पाणिरित्थं चेत्पर्यायेण लगेत्पुटे । तद्ावघटनामासौ करपाटः प्रकीर्तितः॥ सोमेश्वरः ગવઘટ્ટનમ્ दृक्षिणह्स्तव्यापारः । तत्र द्रष्टव्यम् अवघड:-हस्तपट: आदौ तलेन सन्ताड्य साङ्गुष्ठाङ्गुलिसंहृतः। प्रत्येकं ताडयेत्पश्वाद्यल सोऽवघडः स्मृतः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/35&oldid=157828" इत्यस्माद् प्रतिप्राप्तम्