एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवनद्धवाद्यानि एवमानद्धवाद्यादौ मुरजाख्यं प्रकीर्तितम् । सांप्रतं शेषवाद्यानां किञ्चिल्लक्षणमुच्यते ॥ चर्मानद्धमुखा ढक्का प्रयाणे भूपतेर्हिता निःसाणो नृपतेर्वाद्यं राज्यकार्येषु वाद्यते ॥ वञ्श्राकृतिस्तु त्रिवलिः द्विमुखा नृत्यवाद्यगा । पटहा मार्गदेश्याख्या भूपादवगृहादिषु ॥ आवजो लोकभाषायां खण्डावजपषानुजाः । मताः पट्टावजश्वेति स्वखभाषानुसारिणः ॥ तथैवै म्लेच्छवद्यानि डोलतब्बमुखानि तु। डपा च टामर्शी चैव ङनुण्डि: पाद्चारिणाम्। तथा डमरुकः खुक्का दुद्दली कुण्डली घटः ॥ सुधाकलशः अवनद्धवाद्ये ह्तदेवताः अङ्गुष्ठे दैवतं ब्रह्मा तजैन्यामधिपः शिवः। मध्यमायाः प्रभुर्विष्णुः सर्वदेवा त्वनामिका । ऋषिस्थानं कनिष्ठायाः सूयैः करतलाधिपः। पाणिपृष्ठे स्थितश्चन्द्र:३ाङ्गी दृक्षिणह्र्तपः। वरुणेी वामह्स्ते३ाः सर्वदेवौ करावेितेि । सुधाकलशः अवनद्धविधिः-गतिप्रचारे स्वस्थावस्थायाम् नायकानां तु स्वस्थगतिप्रचारं वक्ष्यामः । तत्र धं द्रां द्रां द्रां इति देवतानाम्। चें तां कें तां प्रायं कुणकिटिप्रायं व्यञ्जकप्रायं मध्यमानाम् । एवं खस्थावस्थागतिप्रचारे विधीयते वाद्यम्। द्विकलाश्च तथैककलाश्वतुष्कलाश्चैव पादविन्यासाः। वन्न तु साम्यं कायै भाण्डेन समॆ च गानेन ॥ भरतः अवनद्धविधि:-गतिप्रचारे - पुनश्चावस्थाकृतं वाद्यं वक्ष्यामेि । त्वरितगमने धं धं घे घे हैं इत्येवं वायं प्रयोक्तव्यम् । रथविषमादेिगतमङ्गुलीप्रचलनकृतं विहितम्। पुनरन्यावस्थायां वाद्यविधानं प्रवक्ष्यामि ॥ त्वरितगमनेषु भावा ये पूर्वोक्ता गतिप्रचारेषु । ध्रे ध्रे वँ वँ वत्र तु वाद्यं प्रयोक्तव्यम् । नौरथविमाननेपथ्यानिलाकाशजेहुलीचलनान्। कायै द्दि वचतुष्केप्यन्योन्यसमाश्रितं बाद्यम् । अवनद्धवेिधेिः प्रावेशिक्यां धुवायां तु तत्वमोघो विनिर्दिशेन्। नैष्कामिक्यां प्रसादिक्यामोधो हुतलयो भवेन्। ध्रुवासु नियमेनैव तत्त्वं त्राद्यं विधीयते । भावादीनामभिनये वाद्यं नैव प्रयोजयेत् । अङ्गह्रादिसंपत्तौ वाद्यमिष्टं सट्ा बुधैः । नृताङ्गबोधनमात्रं चाद्यम् । अवनद्धविधिः-तालयोगे एवं नाट्ये च नृत्ते च पञ्चातोद्यकमीरितम् । पश्चातेीद्यकमिति । पुष्करत्वयपणञ्चद्द्वैराः। वाद्यमस्माभिरधुना तालयोगस्य कथ्यते ॥ चञ्चत्पुटेन तलेन तथा चाचपुटेन च। षट्पतापुत्रकेनेह संपकेष्टादिनापि च ॥ अपि भङ्गोपभङ्गाभ्यां तज्ज्ञै: पानानुरूपतः । संयोज्यं वाद्यमेततु कलावस्थानरूपकम्॥ ष्ट्रिकलाश्च तथैकैककला पादविन्यासाः। सास्यं यत्तत्कार्यै भाण्डानं गीतियोगे च । चुच्चयुटेन तालेन देवानाम् । राज्ञामी ख्खगतप्रचारे विप्राणां च मध्यानां षट्पतापुत्रकेण संयोज्यम् । स्थितलययोगात्खञ्जकनाम्न: चञ्चत्पुटस्य भङ्गेन । दृानुवदैत्यराक्षसयक्ष्यहृोचूरस्तुवाद्यििध:वैततिकमार्गगतः। खञ्जविकलवामनपङ्वांईनां चञ्चत्पुटभङ्गेन च । खञ्जकनाम्ना प्रयोक्तव्यम् । पाशुपतशाक्यनिर्मुण्डानां मध्यमलयेन योज्यम् । चच्चत्पुटभङ्गजात्या । विदूषकौपस्थायिकवर्षवरमुख्यानां मध्यलयनियतं चञ्चत्पुटभङ्गं विनियोजयेत्। स्थूलश्रेोत्रियगतौ द्रुतलय समन्वितं कार्यम् । औपस्थायिका:-चिकित्सकाधोरणादयः । उत्तमदिव्यखीण मध्यमलययोगिवाद्यपू। ध्रुवासु चैव सर्वासु घृतापेक्षं विनिर्दिशेत् । वाद्यं प्रयोगकुशलः पदानि रचयेत्तथा । यथा यथा च वृत्तानां विरामविधिरिष्यते ॥ तथैव वाद्यं कर्तव्यं तथा चाङ्गविचेष्टितम् । यथा गुर्वक्षरं चैव तथाल्पाश्रमेव च ॥ मुखे चोपोहने कार्य प्रकृष्ट वर्णतस्तथा। स्थितशुद्धप्रहारं तु मध्येऽक्षरसमं भवेत् । कुर्यातु गीतके वाद्यं द्रुतं चोपरिपाणिकम्। समं रतं विचेित्रं च तथा शुद्धप्रहारजम् ॥ नृताङ्गग्राहि च तथा वाद्यं कर्यै च ताण्डवे । सनृतेषु प्रयोगेषु तत्वं चानुगतं तथा ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/36&oldid=157829" इत्यस्माद् प्रतिप्राप्तम्