एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अवयतेिः प्रविशतो निर्गच्छतश्च ससंभ्रमं सभयं सविद्रवं चैष्ठितमासीत् । सर्वथा विक्लबस्य चेष्टितमवपातः । सागरः भयहर्षसमुत्थानं विद्रवविनिपातसंभ्रमाचरणम् । क्षिप्रप्रवेशनिर्गममवपातमिर्म विजानीयात्॥ মানঃ भयातिशयेन हृषतिशयेन च क्षिप्रमेव प्रवेशनिर्गमौ यत्र पात्राणाम्। तथा-विद्रबो वाक्याद्द्कृितो विनिषूतोऽवस्कन्द् ।। ताभ्यां कृतं संभ्रमाचरणम्। आवेगप्रधाना चेष्टा यत्न सीত্ৰাৱ । अवपतन्त्यस्मिन् पास्त्राणीति । यथा-कृयारावणे षष्ठेऽङ्के प्रविश्य खङ्गह्स्त: सप्रह्ारः पुरुष इत्यतः प्रभृति यावद्सौ निष्क्रान्तः । अभेिनवः अवभृत:-तानः मध्यमग्रामे गनिहीनौडुवः । स प ध म रि अवमृष्टम्–व्यञ्जनधातुः अथावमृष्टकम्। हन्ति खिस्थानर्क तन्त्री लयमेकखरं पृथकू। कनिष्ठया दक्षिणयाङ्गुष्ठाभ्यामप्यधः सरन् । वादृकस्य करो यत्र ब्रूते भूनायकेश्वरः॥ কুমা: तन्त्रीनियमेकस्वरमधोमुखं यद्धन्यतः कृत्वा।। स्थानबये कनिष्ठाङ्गुष्ठद्वितयेन तदवमृष्टम्॥ अवमृष्टम्—धातुः । कनिष्ठया दक्षिणयाङ्गुष्ठाभ्यामप्यधः सरम् । हन्ति विस्थानर्क तन्त्रीत्रयमेकखरै पृथक् । শুসলিমুল্লম্বাশ্বঃ নক্সট্রাপ্তংHuভন: अवयतिः-वाद्यप्रबन्धः । यस्यां विरतिरन्ते च तालस्य व्यापकाक्षरैः । |షి सपाटैर्बद्धखण्डा या साख्यातावयतिर्बुधैः॥ यस्यो विरामखालस्य पर्यन्ते परिदृश्यते। । यल्ल खण्डनिबद्धं च स पदैव्यौपकाक्षरैः । । एषा त्ववयतिः श्रेक्ो विदुषा वेमभूभुजा ॥ अवस्थाः अवलम्बकम्–मात्रवृतम् चतुर्मात्विक एको र। अवलेख:-वादनम् (दक्षिणहस्तव्यापारः) अवलेखो मध्यमया स्यात्तन्त्रीताडनं बहिः । श्रुङ्गल्यान्येऽन्ययाप्याहुः संलेखं चावलेखकम्। सर्वाभिस्तिसृभिर्द्वाभ्यामथवेति च ते जगुः। अन्तवैर्हुिर्मुखौ घातौ तयोन्ते ब्रुवते क्रमात् ॥ अवलेख:-वीणायां दक्षिणहस्तव्यापारः मध्यमा बहेिराहति वेवल तत्रिका यदा । तदावलेख इत्युक्तो वैणिक्प्रामभूभृता ॥ ‘वैणिक्प्रामभूभृत् कुम्भः। आहुः संलेखावलेखवन्याडुल्यापि केचन। अवलोकितम्–दर्शनम् अधस्ताद्दशैनं यत्तद्वलेोकेितमुच्यते । विप्रद्ासः अवलोकेितः-वर्णालङ्कारः (सञ्चारी) स्ट्रं द्वितीयं संयज्य यत्रारोहावरोह्योः । चतुरूरः क्लाः प्राज्ञैर्गीयते सोऽवलेीवितः । सगमा मरिसा रिमपा पगरी गपधा धमगा मधनी निपमा { चतुरूराः कला यन्न स्याद्ारोहावरोह्योः । स द्वितीयपरित्यागादवलीवित ईरितः ॥ अक्सानवहरण-चतुप्पदागीतमू अवसानावहरणु भवेन्नित्यं मिताक्षरा । सानुस्ारं द्रृता सेयमतावद्दुरण्ा भवेत् । अवस्कन्धबन्ध:-श्रत्यकाव्यमू य इह द्विचारिका वाग्ग्राम्यगिरा गीयते गभीरोक्तः सोऽवस्कन्धकबन्धोऽभिधीयते भीमकुल्यादेिः । भोजः अवस्थाः - कार्यस्य दैवपौरुषेोभयप्राधान्याद्ववस्थाः । संस्थाः, समवस्थाः त्रयोवस्ा जायन्ते ! अवस्वादीन च तिमूणामपि आरम्भप्रार्थनार्दीनि पञ्च पञ्च पर्वौणि भवीित् । तत्र दैवप्राधान्ये अवस्थाः । तसिामारम्भादय: पञ्च पवांiणे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/37&oldid=157830" इत्यस्माद् प्रतिप्राप्तम्