एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ अवहित्थन् पूर्वोक्तस्यान्यथेीक्तिः स्याद्यवाक्स्पन्दृितं हि तम् । रसोक्तस्यान्यथा व्याख्या यन्नावस्पन्दितं तु तत् । नाट्यप्रदीपे सुन्दरः खेच्छोक्तस्रान्यथाख्यानमवत्पदितुम।खेछया वर्णामिप्रायमानेणोक्तस्याप्यथाकथनरूपं यत्तदृवस्पन्दृितम्। चक्षुस्पन्दनादेिवत् । यथा-छलितरामे सीतालघसंभाषणम | s: স্থাসম্বন: अवहित्थम्–करणम कुर्वीत जनितां चारीं करावभिमुखाडुली। यत्नालपट्टवारालौ वक्ष्स्तलललाटयोः । 5: व्यावृत्तेद्वेष्ठितौ कार्यौ कराभ्यामवहित्थकम् । एतद्वोपनवाक्यार्थे विद्वद्भिर्विनियुज्यते । अवहित्थकरं चात्र भट्टतण्डुरवोचत ॥

  1. इदं परेऽवहित्थाख्यकरयोगाढूभाषिरे ।

वेिन्तादौबेल्यविषयं नृत्तविद्याविशारदाः। ज्यमन: अशोकः अवहित्थग्न-देशीस्थानम् इदमेव विष्कम्भिताख्ये देशीस्थानप्। अवहित्थम्-स्थानकम् एतदेवावहित्थाख्यं स्थानमहूयोर्विपर्ययात्। केचिद्विपश्चितोऽन्नाद्दुर्व्यत्यासं कटिह्स्तयोः ॥ अत्राधिदेवता दुंगी तद्बोषे विस्मयेऽपि च । tः चिन्तालजावितर्केषु संलापेऽपि खभावजे ॥ स्वाङ्गावळेोकने स्त्रीणां निजसौभाग्यगर्वतः । F- वीक्षणे घरमार्गस्य लीलालावण्ययोरपि । विलासस्याप्यथाकारगोपनस्यापि सूचकम्। पे अशोकः

परस्यागमोत्कण्ठावीक्षादाविदमिष्यते । o

. ज्यायनः अवहित्थम्-व्यमिचारिभावः * . आकारप्रच्छादनात्मकमवहित्थम्। तखलुज़ाभयापजयगौरवजैह्मघाद्यो विभावाः । अन्यथाकथनावलोकितकथाभङ्गकृतकधैर्याद्योऽनुभावाः । | भरतः काले मनस्संवरणमवहित्थं विदुर्बुधाः । रः लज्ञादिविक्रियाहेतु: तत्समुत्पत्तिकर्मणः । सौन्दर्य कुचयोधैव शृङ्गरनटने तथा। अवहेित्थकरस्सोऽयं देशैनीयो बुधोत्तमैः । জিলাত্মন্ধঃ अवाग्बन्धः-हृतः। दक्षेिणं तन्मुखे चोर्ध्वमवाग्बन्धं तद्दिष्यते । अविक्रियम्– दर्शनम् अनिश्वलं यच्छस्त्रास्त्रघातेऽपि तद्विक्रियम्। शारदातनयः अविचालिता-धुववृतम् यदि तु खलु षष्ठमन्त्ये गुरु भवति पदयोगे। इति निगद्विता अभिधृतौ सततमविचालिता सा । ससिकिरणलंवहारा । इयं विशालेति च कथ्यते । । तालोऽयॆ इाशिलेखाया: तत्र षष्ठो लघुर्यदेि । षडेव हेि दूता ज्ञेयाः विशाला त्र्यश्रभङ्गजा । नायिकासु प्रयोक्तव्या शृङ्गाररससंभव । मालवकैशिके रागे विशाला तु धुवा सदा ॥ নানয়: अव्यवस्थितः---वंशे फूत्कारदोष: न्यूनाधिकरूरो यस्तु कथितः सोऽव्यवस्थितः। कुम्भः N « अव्याजभू-दर्शनम् अव्याजं तदिति प्राहुर्यदच्छलविलोकनम्। } शारदातनयः अनेन कृतस्य प्रन्थस्य नाम न ज्ञायते । परं त्वेकः परिच्छेद्: नृयाध्याय इति व्यवह्रियमाणभाग एव लब्धः । सोऽप्यतीव विरलः । अतिप्रौढश्व । अशोकमल्लेन अभिनवगुप्तकीर्तिधरसिंगणाः स्मृताः । अयं वीरसिंहृस्य सुतः । श्रन्थपरामर्शान्। । सङ्गीतरल्लाकरकारादपर इत्यूहाते। अशोका-धुबावृतम् (एकादशाक्षरम्) यदि भवति षष्ठमपि चान्त्ये गुरुचरणयोगविनियुक्ते। स्थितलयकृता तु जगतीयमिह हेि खलु तां पुनरशोकाम् ॥ । मध्यमेोत्तमपात्राणामशोकाभिधया ध्रुवा। युग्मायुग्मीपभङ्गोऽयं ककुभेन प्रयुज्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/38&oldid=157831" इत्यस्माद् प्रतिप्राप्तम्