एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ಇಶ್ಟ अश्वक्रान्ता–मूर्छन। षड्जग्रामे षष्ठी मूर्छना । (आ) ग म प ध नि सरि (अव) रिस नि ध प म ग अश्वप्रतिग्रहः-तानः षडूजग्रामे निगहीनौडुवः । रि स ध प म मध्यमग्रामे रिवर्जितषाडवः। ध प म ग स नेि अश्वमेधः---तानः षाडवः-षड्जलीप: । रि नि ध प म ग अश्वलालतमू-तयोविंशत्यक्षरवृतम् ! নসমতামসমন্তা: | . अश्विनीहरूत: अश्विन्यां ताम्रचूडोऽयमिति प्रकृतिरूपकः शृङ्गारशखर: अश्वत्प्लवनम् अधोमुखं च शिखरं कटीहस्तं सहेदिह । पुरः पादं समुत्प्लुत्य पश्चात्पादं नियोजयेत्। करावत्न पताकाख्यौ कृत्वाश्वेोत्प्लवनं भवेन् ॥ नाट्वदर्पणे अश्रु-चित्राभिनयः . सार्वी च समदृष्टिश्च नेत्नान्ते वाणहृतकः। नेत्रमध्ये मयूरं च पताकेनाश्रुमाजैनम्॥ अश्रुभावे दर्शयन्ति भरतागमक्ोवेिदाः। , । “. . . . . । , देिनायकः अश्रु-साविकभावः . . . . . आनन्दामपभ्यां धूमाञ्चनजुम्भणाड्रयाच्छोकान् अनिमेषप्रेक्ष्णतः शीताद्रीगाद्भवेदास्रम् । .. । वाष्पाम्बुलुतनेत्रत्वान्नेबसम्माजैनेन च। मुहुरश्रुकणापातैरारुं त्वभिनयेद् बुधः॥ असंपूर्णा-श्रुतिः मध्यमस्य तृतीया श्रुतिः सुधाकलशः असंवाधा-चतुर्दशाक्षरवृतम् मतनसगग:ि } भरतः असंभ्रान्तम्—दर्शनम् 澎 * गृह्यते येन सूक्ष्मार्थस्तद्संभ्रान्तमुच्यते असत्प्रलापः-वीथ्यङ्गम् मूर्खजनसन्निकर्षे हितमपि यत्न प्रभाषते विद्वान् । न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ । भरत: मूर्खेति । यदुत्तरं मूर्ख प्रति वस्तुतोहितमपि शब्दच्छलाद्यथाप्रियं ताहं च मूखैः प्रियांशेन गृह्यते न तु हृितांशेन । तथाभूतभङ्गीद्वयाश्रयणं सिद्धत्वात्करोति । एवं हेि तात्कालिकः कपोऽपि रक्षितो भवति । व्यसनिना राजपुत्रेण किं सुखमिति पृष्ठे तेनोत्तरं दीयते । सर्वदा योऽक्षविजयी इत्यादि । ‘असतः असाधुभूतस्य वस्तुनः प्रलपनमस्मिन्निति असत्प्रलापः।। अभिनत्रिः यथा-तत्वाविवेचकं प्रति रामाम्युदये द्वितीयेऽङ्के मारीचवचनं परमार्थतो रावणेन नावगतम् । मूर्ख प्रति भीमटविरचिते मनोरमावत्सराजे रुमण्वान् यौगन्धरायणप्रमुखान्कौशाम्बीमम हस्त इत्याह। इर्दै परमार्थतः पाञ्चालोच्छेदपरें यौगन्धरायणेनावगतम्। वासवदत्तासंभ्रमकाभ्यां मौख्र्यान्नावगतम्। अन्ये तु बालोंत्कण्ठिताद्दीनामसंबद्धकथाप्रायमसत्प्रलापमिच्छति ! यथाएकं त्रीणि नवाष्ठंति कुमारस्वामेिस्तुतिः। रामचन्द्रः असावरी-मेलरागः गौरीमेलसमुत्पन्नारोहणे गनिवर्जिता । मध्यमोद्वाहधांशाद्यासावरी न्यासपञ्चमा । अपराह्नगेया । असावेरितीडि-मेलरागः (आ) स रि ० ० ० म ० प ध ० नि स. (अव) सं० नि ध ० पं० म ० ० ग रि स. मेललक्षणे अहोबेिल: असावेरी-मेलरागः (रलाङ्गीमेलजन्यः) (आ) स रेि म प ध - स. (अव) स नि ध प म ग रि - स.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/39&oldid=157832" इत्यस्माद् प्रतिप्राप्तम्