एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्षिम्:-वर्णालङ्कारः एकान्तरं स्वरयुगं तादृशं युगलं परम् । पूर्वान्तिमाद्यमारोहेत्क्रमाद्ाक्षिप्तसंज्ञके । यथा-स ग ग प प नि. पण्डितमण्डली so अtश्नुक्रः--अङ्गह्ारः मष्टान क्रमात्प्रयोगे आक्षिप्तकाङ्गहार । ချွိန် शाङ्गः अक्षिमुकः-वर्णालङ्कारः (सञ्चारी) आक्षेप इयपि वदन्ति । ब्रिस्वरा स्यात्कला यत्न पूर्व पूर्व परियजेन्। भोक्षदेवः अक्षिप्तरेचितम्र-करणम् चतुरस्राख्ययोरेको व्यावृत्तकरणाश्रितः । ऊध्र्वे पार्श्वद्वये क्षिप्त्वा हंसपक्षी धृतभ्रमः। अधस्तलकरो नेयो वक्षोदेशमथापरः । रेविती बाह्यतः क्षेप्यस्तद्वशाचरणोऽश्चितः। एकोsपरस्तु सूच्याख्यो थमिन्नाक्षिप्तरेचेितम्। त्यागोपदानयोरर्थे तद्भेयं बहुशः कृते । उयृायन: आक्षिप्रेचितः-अङ्गह्ारः - स्वस्तिकरेचितपृष्ठस्वस्तिकंदिक्स्वस्तिककटिछिन्नघूर्णितभ्रमर - वृश्चिकरेवितपाश्वनिकुट्टकोरोमण्डलसन्नतसिंहाकर्षितनागपसर्पित वक्षःस्वस्तिकदण्डपक्षललाटतिलकतलविलासितनिशुम्भितविद्युद्धान्तगजक्रीडितनितम्बविष्णुक्रान्तोरूद्वृत्ताक्षिप्तकोरोमण्डलनितम्बकरिहस्तकटेिछिन्नाक्षिप्तरेचितानां करणानां प्रयोगे आक्षिप्तरेवितः । नितम्बोरुमण्डलयोरावृर्ति केविद्वदन्ति । केवित् वक्षास्वस्तिककटेिछिन्ने अत्न नाङ्गीकुर्वति । आवृत्तिपश्ले सप्तविंशतिकरणानि । अनावृतौ, द्वयो: करणयोरप्रवेशे वा पञ्चविंशनिकरणानेि । आक्षिप्ता-चारी तालव्रयप्रमाणेन पदमुद्घृत्य कुञ्चितम्। जड्रास्वतिकर्ता नीत्वा पाणिना वामतो भुवि। पातयेद्यदेि तां चारीमाक्षेिमां संप्रचक्ष्ते । । चेम Z आख्यायिका आक्षेपकम्-नृतह्तप्राणः एतौ वक्षस्तलगतौ धीरैराक्षेपवौ मतौ । एतौ रेचेितह्स्तौ । आक्षेपिकी-धुवा प्रस्तुतरसोल्लङ्घनेन रसान्तरोद्भावनमाक्षेपः । तत्प्रोज़ना आक्षेपिकी। यथा-उदात्तराधवे प्रस्तुतशृङ्गारोलुइनेन अरेरे तापस इत्यादि रावणस्य नेपथ्यवाक्याकर्णनेन वीररसाक्षेपः । যুদ্ধা: गुणचन्द्रः प्रकान्तं लीयमुल्लङ्घय गीयते यद्दुते लये। प्रस्तुतार्थसमाक्षेपाङ्गेया साक्षेपेिकी ध्रुवा ॥ वेश्मः अरूयानम्–नाट्यालङ्कारः आख्यानमेितिहासः तस्य कार्याथै कीर्तनम्। यथा-कीचकभीमाङ्के धन्या सा सीतेत्यादि द्रौपदीवाक्यम्। আসাম: आख्यानम्न-लक्षणम् पृष्ठैरपृष्ठैरथवा निर्णय: क्रियते तु यः । आाख्यानमिति तद्ज्ञेयं लक्ष्णे नाटकाश्रयम् । भरतः प्रश्नपूर्वका यत्न बहवो निर्णीयन्ते । यथा-बाले नाथ विमुझेत्याद्वावुक्तिप्रयुक्तै प्रश्नसक्नुझैर्वा शक्याझक्यूवस्वभिधानैर्यत्र निर्णयः । यथा-रामोऽसौ भुवनेषु इत्यादौ यदेि प्रसिद्धः कथं मया न ज्ञायते इत्याशङ्कयाख्यातम् । अस्मद्भाग्यविपर्ययाद्यदि परं देबी न जानाति किं इत्यादिना । नाटकाश्रयमित्यनेन भूयो लक्ष्यमाणस्येत्याह। अन्ये पठति वाक्यै: सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकै: । लोकप्रसिद्धैबेहुभिः प्रसिद्धिरिति कीर्तिता । अभिनवः आख्यानकम्–श्रव्यकाव्यम् आख्यानकसंज्ञान्तर्लभते यद्यभिनयन् पठन गायन्। प्रन्थिक एक: कथयति गोविन्दवदवहिते सदसि ॥ भोजः आख्यायिका-श्रव्यकाव्यम् कन्यापहारसङ्गरसमागमाभ्युदयभूषितै यस्याम्। नायकचरितं ब्रूते नायक एवास्य वानुचरः ॥ वत्तूपरवत्तूवती सोच्छवासा संस्कृतेन गद्येन । साख्यायिकेतेि कथिता माधविकाहर्षचरितादि ॥ ोज মাল;

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/41&oldid=157835" इत्यस्माद् प्रतिप्राप्तम्