एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ आदानमू आडिकामोदा-रागः बङ्गाली किल भिन्नपड्जजनिता भाषा तदङ्गं बुधै गुंवादेशसमस्वरा निगदिता धांशावसानग्रहः । नित्यं मध्यममन्द्रभूषिततनुर्गान्धारतारास्पदा कामोदा मुवि भूपकर्णसुखकर्याडीति चिह्नाङ्किता ॥ मोक्षदेवः अडीकामोदिका-रागः भिन्नपड्जाच्च बाङ्गाली आडीकामोदिका ततः । ममन्द्रा तारगान्धारा ग्रहांट्राल्यासघेवता । समखरा च गीतज्ञैर्गुर्वाज्ञायां प्रगीयते । हृम्मीरः आतङ्क-शिल्पकाङ्गम्। कुराक्रमक्तस्रासः सुकुमारस्य वस्तुनः । यस्स आतङ्क इत्युक्त राहोश्चन्द्रकलादिवत्। ३ार्दातनयः राहोरिति । मालतीमाधवे । मृदङ्गो मुरजश्वेव तथा पणवद्र्दरौं । पटहश्वेति तद्विद्यैः पञ्चातोद्यकमुच्यते ॥ नान्यः आतोद्यम्-वाद्यम् तोद्यते, आतुद्यते, हन्यते, वाद्यते, इति चतुर्णा वपुः । केवलमस्य तोद्ननिष्पन्नै: स्रैस्ततसुषिरयोरुपकारित्वम्। वर्णानुसाम्ययोगेन तु अवनद्धघनयोः। इारीरं तु संबद्नशक्तिक्रोडीकृतं समुल्लसितशक्तिकर्टकमेिति।तत्तत्स्थानाभिघातजातख्रद्वारलव्धोपयोगमपि तदा तोद्यमुच्यते । तदा तुदृति अभिहन्ति वाद्यति चेत्यकृतककर्मशक्तिमुद्वितस्वातन्त्र्यमवभाति । - अभिप्लवः आत्मपृचम:-मेलरागः (देिवामणिमेल्जन्य:) (आ) स रि ग म ध नेि स. (अव) स नि ध म ग स . आदानप्र-विमर्शसन्ध्यङ्गन् वीजकार्योपगमनमाद्ानमेिति संज्ञितम्। भरत• बीजफलस्य समीपताभवनमित्यर्थः । यथा-व्यक्त लग्नपीयादेि दुष्यन्तवचनम् । अभेिनवः । সান্ত্রিগ্রন্থ: आदेिकूर्मावतारः --দন্তক: हृत्तौ प्रथमता(त आ)वत्यैमूर्ध्नस्सव्यापसव्ययोः कृत्वा च मण्डलावृत्तिमूर्ध्वाधः पार्श्वयोर्द्वयोः । तदनु स्वस्तिकीकुय वर्तनास्वस्तिकं तथा । कृत्वाऽथ पार्श्वेद्वितये मण्डलाकारचूर्णनम् ।। विधाय तद्वत्पुरतो मण्डलभ्रमणं बहु । क्रियते चेद्ाद्विकूर्मावतारसख्यस्तु चालकः । आदेिघट्टः–देशीताल: लपौ पश्वादिघट्टके ७ मात्रा: तालप्रस्तारः अदिताल: देशीताल: आदिताले लघुस्मृतम् प ध नि स रेि स. .# সখীবন্ধ: लघुना त्वादिताल: स्यात् श्रीकण्ठः लघ्वेवमादेितालोऽसौ लेोकैरास इति स्मृतः। आदेिल्यवंशः मानमादित्यवंशस्य स्याचतुल्यताङ्गुलैः। मुखरन्ध्रस्य ताराख्यरन्ध्रस्य च वेिद्ां वरैः॥ मध्यमानमपि ज्ञेयं द्विगुणैः षड्भरङ्गुलैः । वेिशिष्टमङ्गुलै ज्ञेयं पादॊनै: पञ्चभियैवै: । प्रत्येकमल्ल रन्ध्रणामष्टानां मानकल्पनप्। लेिक्षात्नयं तथा षट्कं यूकानां यवयुग्मकम्॥ द्वादशैवाङ्गुलान्येवं मानमन्तरसप्तके । आदित्यानामयनम्-तानः मध्यमग्रामे पड्जहीनपाडवः । नि ध प म गरि. - कुम्भः आातिदेयम्-मेलरागः (सल्वरालीमेलजन्यः) (आ) स रेि ग म प नि स (अव) स नि ध प म ग रेि स. आदेिपञ्चमः-मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स रि प ध नि स. (अव) स नि व नेि प म ग रेि स.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/42&oldid=157836" इत्यस्माद् प्रतिप्राप्तम्