एतत् पृष्ठम् अपरिष्कृतम् अस्ति

حمام अनिन्दित; अर्चेितस्य तथेतेि प्रकारद्व्राते: प्रार्थेितस्य सम्यगपुनर्वियोगवत् द्वागमनं तदानन्दहेतुत्वादानन्दः । यथा-रत्नावल्यां को योः प्रसाद् इयादिराजवचनम् । आनन्दमैरवरागध्यानम् केकिपिडछधरं नागस्ट्रहस्तं जटायुतं । आनन्दभैरवं ध्याये विल्वमूलनिवासिनम् ॥ अभिनवॆः रगसागरः आनन्दभैरवी-मेलरागः (नर्मैरवीमेलजन्यः) (आ) स ग रेि ग म प स. (अव) स नि ध प म ग रेि स. आनन्दभैरर्वी-मेलरागः भैरवीखरसंभूता निपादोद्वाहसंयुता । गान्धारे नैन्य (?) युक्ताया ज्ञेया सानन्दभैरवी । सर्वदागेया । अहोविलः आनन्दभैरवीरागे ह्यजेदारोहणे पुनः । ऋषभं वैवतं चापि तस्मादौडुवपूर्णकः । भैरवीमेकजो रागः স্বত্বীশ্বব: आनन्दलीला--मेलरागः (गाङ्गेयभूष्णीमेलजन्यः) (आ) स रेि ग म प नि स. (अव) स नि ध प म ग रेि स. अीनन्द्वधेनः-देशीताल: मगणो न गणश्चैव छनौ हृतचतुष्टयम्। लदौ दलौ लघुद्वन्द्वं प्लुतश्वानन्दवर्धने ॥ २२ मन्रिाँ: । तालप्रस्तारः आनन्दसञ्जीवनम्न मदन्पूलकृतग्रन्थः। कूल, क्रै, प. १३५० । कुम्भकर्णेन तरत्नकोशे, सङ्गीतशिरोमणौ पण्डितमण्डल्या चायं ग्रन्थ {ाहृतः । आनन्दि-दर्शनम् सुखेनोन्मीलदामीलत्तारमानदि कथ्यते। आनन्दित:-प्राकृते मात्रावृत्तम् चतुर्मात्रां स्त्रयः ल: गः (२ आभरणम्: आन्दोलिता–कटी शनैतिर्यक् प्रचलिता तदैवान्दोलिता कटी । विनियोगस्तु, कुब्जे वामनखञ्जयोः । गमनाभिनये कार्ता बुधैरान्दोलिता कटी !! - सोमेश्वरः आन्दोलिता-देशीचारी आन्दोलित कुञ्चिताङ्धे पश्चादान्दोलनद्भवेत् के 瑄: आन्ध्री-जातिः आन्ध्री निरूप्यतेऽथास्यां षङ्जमध्यमधैवतैः। हीना खरा इह्ांशाः स्युः षाडवष्षड्जवर्जितः । न्यासो गान्धार एव स्यादान्ध्रजातिरुदाहृता ॥ हरिपालः तत्र सूनम् । गान्धार्यार्षमेिकाभ्यासान्ध्री सञ्जायते जाति: । भरतः अथेोच्यते ळक्ष्णमेतदान्ध्यू अंशानिषादर्षभपञ्चमाश्च । गान्धारकश्चाथ रेगौ निषाद सवैवतः सङ्गतिमार्नुवन्ति। अन्यासमारोहणमंशतः स्यात्क्रमाद्धवेत्याडवता सलोपात्। स्यान्मध्यमग्रामेिकमूर्छनाद्या सौवीरिकाख्या किल [मध्यमादेिः । । चञ्चुपुटस्तत्र चतुष्कलः स्याद्वयष्टौ कलास्तत्र भवन्ति [सम्यक् । अङ्केतुरीये खलु नाटकस्य गाने ध्रुत्रायां वेिनियोजनं स्यात् । गान्धारकॊ न्यास इहॊदेितेोंशा भवन्त्यपन्यासतया प्रतीताः। रघुनाथः आपराहिकम्-संगीत शृङ्गराङ्गम् अपराहकरणीयमापराहिकम्। भोजः आप्यायनी–मूर्छन। | जीमूतग्रामे प्रथमा मूर्छना । मामे जीमूतसंज्ञे च यदा षड्जः प्रमूर्छति । आप्यायनीति विज्ञेया मूर्छना योगिनां प्रिया ॥ | दादिमत्त: चतुर्विधै तु विज्ञेयं नाट्ये ह्याभरणं बुधैः अवेिध्यै बन्धनीयॆ च क्षेप्यमारोग्यमेव च।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/43&oldid=157837" इत्यस्माद् प्रतिप्राप्तम्