एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(आ) स रेि ग रि म प नि स. (अव) स ध प म ग स. आमुग्नम्—वक्षः अधः पतदेिवस्कन्धद्वितयं दृधद्ानतम् मध्ये मध्ये श्नथीभावं भजत्पृष्ठे समुन्नतम् ॥ आभुझे संभ्रमे भीते विषादगतयोश्शुचेि । मूर्छादृच्छल्यमन्दाक्षशीतस्पशैनवृष्टृिषु॥ वक्ष्’प्रशिथेिळे निम्नमाभुग्नं संप्रचक्षते । शीतहृच्छल्ययोश्शोके मूछायां गर्वलज्ञयोः । भये व्याधौ विषादे च संभ्रमे च प्रयुज्यते ॥ সিদ্ধান্থ: आभेरी-मेलरागः (नटभैरवीमेलजन्यः) (अा) स ग रेि ग म नि स. (अव) स नि ध प म गरि स, आामी: गीयते नायकस्यैव यस्मिनिबरुद्वनामनी । आभोगस्स भवेन्नाम्ना गीतस्यान्ते स गीयते ॥ हरिपालः आभोगः- -प्रबन्धाङ्गम् अयंप्रबन्धखान्ये वर्तते। आमोगस्वादौ नियमेनेति सङ्गीत सर्वट्कारः । तन्मते कविनाम आलाप एव । तेनैश्च कविप्रबन्धनेतृणामालापे नाम विन्यसेन्। अर्थवदालापस्यात्र प्रहर्ण। आलापाभोगयोरन्यतममाश्रित्य कविप्रबन्धनेनॄणां नाम विन्यसेत्। इत्याधुनिकाः । कृष्णदास: आभोगी-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रेि ग म ध स. (अव) स ध म ग रि स. नटी विदूषको वापि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः संलापं यत्तु कुर्वते । वेिवैर्वाक्यैः स्वकार्योर्र्थैः वीथ्यङ्गैरन्यथापि वा। आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा ॥ आन्ध्रीजातिसमुत्पन्नो मध्यमग्रामगोचरः । गान्धारांश्ाग्रह्न्यासी रागः स्यादाम्रपञ्चमः । अयममरपञ्छ्रम इयप्युच्यते । अंश्ान्यासग्रह्गतगान्धारो नेिगमध्यमतारः । आन्ध्रीजातोमद्रव्यक्तस्स्याद्ाम्रपञ्चम: पूर्णः । तारणांश्ाग्रह्न्यासो नेितारोमन्द्रवर्जितः । मध्यतारतरः पूर्णः रागस्याद्ाम्रपञ्चमः। अथाम्रपञ्चमो रागो जातो गान्धारपञ्चमात्। गान्धारांश्ाग्रह्न्यासः तारषषड्जनिषादयोः॥ सन्द्रस्थानेन संयक्तस्सम्पूर्णस्समभिस्ंरैः । आम्रेडितयमकम्--अलङ्कारः - पादस्यान्त्यं पदं यत्न द्विद्विरेकमोहोच्यते। ज्ञेयमाम्रेडितं नाम यमर्क्-- यथा-विजृम्भितं निश्वसितं मुहुर्मुहुः। | भरतः आम्लानभू–दर्शनम् शून्यालोकनमावृत्ते स्यादास्ळानं यत्कनीनिकम्। शारदातनयः आयतम्-स्थानकम् स्त्रीभिरेवेति तदृशोऽयं पूर्वरङ्गेऽवद्वापरे । नरः स्त्रियोऽथवा कुर्युरिदमेव प्रवेशने । येनाऽभिनेये स्थानं हेि प्रविष्टेिित केचन । अीयतानन्तरं येीज्या रङ्गावतरणादयः। यथेीवितं तदा ज्ञेयाः प्रचारा ह्स्तपाद्वजाः। भष्ट्राभिनवगुप्तस्य मयैतन्मतमीरितम् । अशोकः तालान्तरे स्याचरणो वामं त्र्यश्रोऽथ दक्षेिष्म: । समः स्यादुन्नतं वक्षः प्रसन्नं मुखपङ्कजम्। कटिस्समुन्नता ह्स्तो क्षेिणः स्यान्नितम्बकः। वामः करो लताह्रतो यत्र तत्स्थानमायतम् ॥ देवतात्र रमा कार्य पुष्पाञ्जलेविसर्जने। चारीषु वेिहेितास्वेनां वेिद्ध्यन्नर्तकः स्थितिम् । रङ्गावतरणे कार्य स्रीभिरेवेति केचन ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/44&oldid=157838" इत्यस्माद् प्रतिप्राप्तम्