एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ཨཱ་ཝཱ་ཎ་ཊར་ན་ཚ་བ་མེད་ স্ট্রমন্ত্রী उद्धतरसा आरभटी । दीप्तरसा रौद्ररसा उद्धताः । अरभटान् ये गुणाः क्रोधावेगाद्याः ते प्रायेण बाहुल्येन यत्र बहुभि: कपटैः यद्धन्वनं हेनेोपेता। कपटयोगोऽत एव दृस्भश्रीध्ान्य् वचनसंभवश्व

  • ہ: دبِهِ بِهِ مِ ::

समुद्धतप्रायगुणा वीररौद्राद्भुतात्मिका । कपटानृतम्भेिषु वन्वनास्कन्दृश्योः स्थिता । युद्धनियुद्धेन्द्रजालमायाच्छेदनप्लुतादिभिरारभटी ज्ञेथr; कपटे यथा लावाणकदाहे वासवदत्तामरणसू ! अनृते यथाद्रोणवधे ; प्ळुते मारुतेस्समुद्रलङ्घनं । लङ्कस्कन्दूनमास्कन्द्: अथवा-अङ्गदेन मन्दोदरीकेशाकर्षणम्। युद्धं रामरावणयोः । नियुद्धं वालिसुग्रीवयोः । स:मश्रः आरभट्यनृतद्वन्द्वछद्मदीप्तरसान्विता । अरेिण पतीद्केन तुल्या भटा उद्भूताः पुरुषाः आरभटाः ते सन्यस्यामित्यारभटी। अनृतं असत्यं । द्वद्वयुद्धमनेकप्रकारं ? छद्म वञ्चनहेतु प्रयोगः । अनेनेन्द्रजालपुस्तप्रयोगजेद्यभेद्यद्विग्रह्ः। दॆीमा रसाः रौद्राद्यः। औद्धत्यावेगाद्विहेतवः । अत्रानृतादिमििर्वेिचित्रनैपय्यकिलिञ्जहस्तिप्रयोगमायाशिरोदर्शनादिकप्र ! भयहृषतिश्ायाकुलितपात्नप्रवेशः। पूर्वनायकावस्थायाः परित्यागेन् नायकावस्थान्तरग्रहोऽवस्कन्दाग्न्यिादिकृतविद्रवादिकं विविधस्थायिव्यभिचारिभावयुतं प्रसङ्गागतकार्यादिकं बाहुयुद्धशस्रश्रद्दू५ देिकं च २ामंन्द्रः भोजेनारभटीवृत्तिरर्थशृङ्गारस्याङ्गस्वेनोक्ता । यथा-आरभर्टीवृत्तिः ऊर्डमागधी प्रवृत्तिः । गौडीया रीतिः । सर्व्रं नायिकाः ।। धीरोद्धती नायक इति । तत्रारभटी वृतिः । अर्थार्जनानुरूपस्वरूपाङ्गत्वात्तदाह आविद्धगतिरारभटी इति । पुस्तावपातेत्यादि । सहृिप्तकः; अवपातः, वस्तूत्यापनं, संफेट इति तदङ्गानि । आविद्धगतिरारभटीयनेनार्थशृङ्गारे धीरोद्धतव्यापारं नियमयति । पुस्तावपाताभ्यां स्वसैन्यदुर्गादिरक्षामुपलक्षयति । विचेित्राणां हि शिलामृद्विदलदारुचर्मायोमयानां सन्नाहास्रशस्रादीनां पुस्त इति नाम । परिखा-अवभृत्-धावतिकूदीनां अवपूत इति नाम। पुतलहिताभ्यांपरदुर्गोपरोधेषुतदमियोगचेष्टामाचष्ट पुतैर्हि पाकाराद्योऽपि लैंडूयन्ते । लङ्घनैश्च प्राकारादीनेि छेद्यानि । विघ्नाणि युद्धानीत्यनेन् दुर्गळम्भीपायं प्रतिपूादृतेि । प्राकृरिभङ्गसुरङ्गादीनि छेद्यानि । कृट्युद्धचतुर्विंशतिः चिल्लयुद्धानि । मायाकृतमिन्द्रजालं इत्याभ्यां स्वैसन्यप्रेोत्साहनपरबलस्थम्भ नादिभिः कायैसिद्धयेऽवस्कन्दकानि सूचयति । संक्षेिप्तकेन मायाििमः परत्र सन्धानादून्यासंसिद्धिं कूर्दृशरीरूय हृते । अवपातेनाकस्मिकेषु भयाद्युपनिपातेषु तदपसर्पणोपसर्पणाप्रकारं प्रकटयति। वस्तूथापनेन रूास्थ्याखास्थ्ययोर्विरुद्धकार्योपनिपाते आरात्रिकम् आलापाख्यारम्भः । ततोऽपि मानरूपतालप्रधानसर्वातोद्यगभैतानुसन्धानं आसमन्ताच्छ्रावयतीत्याश्रावणा । ततोऽपि प्रतिबिम्बभूतवैणवख्रख्रूपार्नुसन्धु नाय दक्षिणदिवृत्तिविभागनु सन्धानांल्मना बतूपाणिः। वसूं प्रारम्भे हृस्ताङ्गुलीव्यापारः । ततस्तु वृत्तिविभागगतशुष्कप्रयोगासन्धानात् ज्यापरिघट्टना । घट्टचलन इति पाठात् पश्चाद्वीणावाद्योपजीवकत्वादवनद्धस्यानुसन्धानसंवाद्यादिन प्रहारपञ्चकयोगेन क्रियते हुति सल्लोटन । घुट परिवर्तने यतःपुष्कराध्यायेऽमिवक्ष्यते। “ पूर्वॆ शरीरादुद्भूता ततो गुच्छति दारवीम्। तृतः.पुष्करजं चैति ” । ततोऽपि प्रकृतिमेव यन्मानानुहार्यानुहूर्तृरूपस्य वैणवपौष्करशब्दस्य परस्परसम्मेलनं कार्येमेिति मागांसारितं । मार्गेप्रकृत्यादिलक्षणादिगोचरे विकाररूपस्य पुष्करवाद्यस्यासमन्तात्सारणं गमनं यत्नेति । पश्वान्मेयमानखरूपे तु संहिते गेयवस्तुगततालस्वरूपोपक्षेपः कलानामावापादीनां पातानां शम्यादीनां चानुसन्धितत्यासारितविधिः । एवं तावद्न्तर्येवनिकाङ्गानां दृष्टार्थ एव प्रयोगः । तान्यन्तरेण प्रयोगस्यैवासंपतेः। एवं दृष्टार्थे प्रयोगे पूर्व कृते पश्चाद्दृष्टाङ्गानुसारेणैव बहिर्गीतविधिः। तदनुसारेण च विशेषधातुवाद्ये वेिधिः । अभेिनवः आरम्भ:-सन्ध्यङ्गमू मातृगुप्तमते मुखसन्ध्यङ्गस् प्रार्थनावेिषयौत्सुक्यं आरम्भः । आरम्भ:-समुद्योगः । यथा-मायामदालसनाटके तालकेतुराक्षसवधमिच्छत: कुवलयाश्वस्य राज्ञः गालवतपोवनगमनम्। सागरनन्दी आरम्भविधिः प्रमाणं, प्रमेयं, विमशैः निर्णयः, प्रवृत्ति:-इत्येताः पञ्चारम्भविधयः । ताश्च प्रत्येकं पञ्चप्रकारत्वा पञ्चविंशतिभेवन्ति । तत्र युक्तिः, उक्तिः दृष्टं निदृशैनं, अर्थापत्तिः इति प्रमाणं पञ्चधा। वर्तते। विमर्शोऽपि, कर्मणामारंभीपायः, पुरुषद्रव्यसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कायैसिद्धि इति पञ्चधा। भवति । निर्णयः पंचविधः, अनुलब्धस्य ज्ञानं, उपलब्धस्य निश्वयबलाधानं, द्वैधस्य संशयोच्छेदनं, एकदेशदृष्टस्य शेषेोपलब्धिः, विपर्ययचिकित्सा इति । प्रवृत्तिः पंञ्चविधा, अलब्धलाभार्था, लब्धपूरिरक्षार्था रक्षिताभिवृद्धयर्था, वर्धितोपयोगार्था, उपयोगपर्याप्तार्था इति। भोज्ञः आरात्रिकम्--शिरः स्कन्धौ तु किञ्चिदश्लिष्य भ्रान्तमारातिर्क मतम्। विस्मये दृश्यते तच्च पराभिप्रायवेदने ॥ शार्क

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/45&oldid=157839" इत्यस्माद् प्रतिप्राप्तम्