एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आालतिकृत्यम् स्यान्मूर्छना तत्र हि शुद्धषड्जा चञ्चत्पुट: མ་ཀ་ཀཱ་ར་ཤོང་།། ताल; । अष्टौ कलाः पूर्ववद्देव चास्या ध्रुवाद्दिके यो वेिनियोग उक्तः। निषादगान्धारकयोर्बहुत्वमल्पत्वमस्यामितरखराणाम् । रागौतु देशीमधुकर्यभिख्यावस्यास्तु गाने सुटतां भजेताम्॥ तयोर्द्वयोस्स्यादृषभो यतोंऽश्ास्ततस्तृतीयख्रतोचितैव । रघुनाथः आर्षभीकपालम् ऋषभो प्रह्तथांशोऽपन्यास: स्याञ्च यत्र खलु नियमात् । मध्यम एव न्यास: निधगौ च खरावल्पौ । अपि यत्न षड्ज एव खरो वायल्पतामनभ्यासात्। तदिदमष्टमकपालं ज्ञेयं विद्वद्भिरार्षभ्याम्॥ षड्जग्रामे आर्षभी सकपालपाणिकामध्यमेन देश्यां मधुकर्या गीयते । মানসঃ अथार्षभीजातिकपाललक्ष्म वक्ष्यामि तन्नर्षभ एव चांश: । भवेदपन्यासतया स एव स्यान्मध्यमी न्यासतया प्रतीतःlt निषादगान्धारकपञ्चमास्तु सधैवता: स्वल्पतया च वेद्याः।] अल्पस्तु षड्जीनितरां तथाष्टौ कलास्तु शेषंपुनरार्षभीवत्॥ বস্তুলাখ: आर्ष यभिन्नेशो ग्रहोपन्यासस्तु ऋषभ ईरितः न्यासस्तु मध्यमः प्रोक्तः खल्पा गनिपधा मताः। सोऽत्यल्पोऽष्टकळं तत्स्यात्कपाळे चार्षभागतम् । কুমা: आर्षभीध्यानम् निस्सीमवाङानसयोरतिदूरवर्ति यस्या महत्वमवधीरयितुं प्रवृत्तः । पद्मासनोऽपि परिह्रास्यदशां प्रयातेि। तामार्षभीं शुकनिभामनिशं नमामि । . जगदेक: आलतिः - तालपद्हीनाऽऽलतिमैवेत्। सोमेश्वरः आलतिः आलप्तिशब्दस्य विकृतिरिति केचन मन्यन्ते । आलतिनुत्यम्–देशीनृत्यम् - रङ्गप्रवेशे सञ्जाते पाश्चयोश्चतुर करान्। अग्रतः षोडश: पञ्च नर्तक्यो गायकैस्सह् । | अलाप्चारी-पुष्पाञ्जलेभाग: अनिबद्धालपनती नृतं तालानुबर्ति चेन् । अालापचारी विज्ञेया सर्वेषां चित्तरञ्जनम् । नन्दी आलापचाली-बाद्यप्रबन्धः गजरस्य नामान्तरम् ! आलापा-मूर्छन। गान्धारग्रामे प्रथमा (आ) ग म प ध नि सरि (अव) रिस नि ध प म ग गान्धारग्नामे प्रथमा मूर्छना। आलपस्यातिरौद्रत्वाद्वान्धारखरमूर्छन। आलापा मूर्छन तस्या रुद्रश्वास्त्राधिदैवतम्। सुबलाशद्वे द्रष्टव्या । अालापेिनी-वीणा इयमेवालावणीत्युच्यते । अथालापविदग्धेनालापेनी लक्ष्यते सुटा । साधेह्स्तोंभवेद्दण्डेो वैणवः खाद्विरोऽथवा । सुवृतस्सरलश्क्ष्णो ग्रन्थित्रणभेिदोज्झितः । स्वदैन्यै मानतः श्लक्ष्णं सुषिरं दधन्तिरा ॥ द्वित्राङ्गुळेिपरिणाहो मध्ये कूर्मवदुन्नतम्। यवद्वयमितं पिण्डे दैर्घे यङ्गुलसंमितम् । विस्तारेऽङ्गुळमात्रं तु ककुभं दधदुन्मुखम् । कालामलकतुल्येन दण्डेनाधोविभूषितम् दण्डवतूप्रवेशेन सुक्षणेन समेन च। चतुरङ्गुलदैध्र्येण शङ्कना च विराजितम्॥ पत्रिकारहेितं तस्मिन् दण्डस्याग्रान्निबध्यते । षडङ्गुयनि संयज्य तुम्बमष्टादृशाङ्गुळम् ॥ परिणाहे वक्खदेशे चतुरङ्गुळसंमितम्। तदन्तरा भवेन्नामिर्दन्तिदन्तविनिर्मिता ॥ हेमादिरचेिता वा स्यात् समा तालफलाकृतिः। नागपाशेन बध्नीयातुम्बादूर्व तु दोरकम्॥ तत्र मेषान्तर्जा तन्त्री पठ्सूत्नमवीमथ । कार्पाससूत्रजां वास्मिन् नागपाशे निवेशिताम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/46&oldid=157840" इत्यस्माद् प्रतिप्राप्तम्