एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धैपिण्डसंयुक्तमुन्मुखं पत्रिकोज्वलम् ॥ एकदण्डमधो भागे शुकुनाच विराजितम्। चतुरङ्गुलद्वैघ्र्येण वह्नेिर्मध्योन्नतेन च । तस्य तुम्बं परीणाहेऽष्टादशाङ्गुलसम्मितम् । चतुरङ्गुलवं च दृन्तनाभिसमन्वितम् । अग्राद्धस्तात्पादोने मुष्टियुग्मे निबध्यते । अत्न मेषान्ततन्त्री स्यात्सूक्ष्मा श्रृक्ष्ण समा दृढा । कपैरं नारिकेलीत्थं दीरको दीरिका तथा । त्रीण्येतानि न विद्यन्ते यन्न सालापिनी मता । पट्टसूत्नमयीं तन्त्नीं यद्वा कार्पाससृव्रजाम्। रक्तचन्दनजान्सर्वान् वीणादण्डान्परे जगुः ॥ दशमुष्टयधिकं मानं कचिल्लक्ष्येषु दृश्यते । तुम्बै वक्षसि निक्षिप्य वामाङ्गुष्ठेन तस्य च । मूलमुत्पीड्य धृत्वा तमेवं मध्यमया सुधीः। दक्षिणस्यानामया वा वादयेद्विन्दुधातुवन् । बिन्दुहस्तेन वा मन्द्रे मध्ये तारे च वाद्येत्। त्रय: स्युर्दैक्षिणात्पाणेः चत्वारो वामतः स्वराः । इत्युक्तं कैश्चिदाचार्यैरपरेत्वन्यथा जगुः । मध्यमो मुक्तया तन्व्या तजैन्याद्यङ्गुलित्नयात्॥ वामस्यानामिकावज्र्याः त्रयः सुयुः पञ्चमाद्यः । मुक्ततन्त्र्यपृथक् षड्जः स्यादृषभस्तजैर्नीभवः । गान्धारो मध्यमाडुलया दक्षिणेनाथ वादनम्। अरोहेणावरोहेण संप्तकद्वितये भवेत् ॥ * एमिः स्वरैर्विरचितं विचित्रं रागमालपेत् । गायेद्गीतं निबद्धं च प्रवीणो वीणयानया । इंद्रसालापिनी लक्ष्म प्राह् ३ाकम्भरीश्वरः । आलापेनी-श्रुतिः पञ्चमस्य चर्तुर्थी श्रुतिः आलावणी-वीणा कनिष्टिका परिध्यर्धमध्यछिद्रेण संयुतः ! दशमुष्टिमितो दण्डः खादिरो वैणवोऽथवा ॥ । अधः करभवानूर्वे छनावल्यभिशोभितः। नवाङ्गुलाद्धश्छिद्रोपरि चन्द्राधैसन्निभाम् । निवेश्य तुम्बिकां तन्नाळाबुखण्डां निवेशयेत् । द्वादशाङ्गुलविस्तारं दृढपर्वमनोहरम् । ह्रस्मीरः § आवरी अस्मिन्सन्धाय शस्राणि प्रत्यालीढं समाश्रयेत् । r স্কুলঃ कुिञ्चित्कुचितजानुवामकमृजुन्यस्तं वेिदध्यात्पुरः पश्चात्तु द्विकरान्तरायततिरश्चीनं पदं दृक्षिणम् । तियैग्वतूसृजुस्थितस्थिरवपुः स्थानं तद्ालीढकं श्रत्यालीढमपीदृगेव कथितं व्यत्यस्तपादस्थितेि । कोदण्डमण्डने आालीढः--अङ्गह्ारः व्यंसितनिकुट्टकरणयोः, वामाङ्घिजनूपुरकरणस्य, दृक्षिणजालातविक्षिप्तकरणयोश्च , उरोमण्डलकरिहस्तकटौछिन्नानां । करणानां च क्रमात्प्रयोगे आलीढः आलीढमण्डलम्–देशीमण्डलम् दक्षिणाङ्केश्व पुर्तो विततित्रितयान्तरम्। विन्यसेद्वामपादं च शिखरो वामपाणिना ॥ खटकामुखहस्तश्व दक्षिणेन कृतो यदि । आलीढमण्डलमितेि विख्यातं भरतादिभिः । नाट्वदर्पणे आलेभी-भाषीरागः आलेभी टक्कभाषैव षड्जन्यासग्रहांशिका । षड्जग्रामेण संबद्ध संपूर्णा रिगसंगता ॥ कुम्भः आलोकितम्—दर्शनम् सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते ।

  • भरतः

आलोकितं भवेच्छीघ्रं व्याकोच(श)पुटवीक्षणम्। हरेपाल आवन्ती-प्रवृत्तिः आवतिका वैदेशिका सौराष्ट्र मालवास्तथा सैन्धवास्त्वथ सौवीरा आनर्ता साबुंदेयकाः ॥ दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावता: । कुर्वन्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु॥ মনেঃ | आर्बुद्देयकाः=अर्बुदपर्वतप्रान्तवासिनः । | मार्तिकावताः=मृत्तिकावतीपुरवास्तव्याः । आावरी-श्रुतिः ऋषभस्य प्रथमा श्रुतेः । अस्य शब्दस्य स्वरूप एव सन्देहःी पाकुरेिकिसोमः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/47&oldid=157841" इत्यस्माद् प्रतिप्राप्तम्