एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविद्धप्रयोगः दक्षिणे वामतः पादे वामे दक्षिणतो मुहुः । कृते योज्यावर्तिताख्या विदूषकपरिक्रमे ॥ সীঝ: आवाप:-क्रिया (तलाङ्गम्) क्रियाशब्दे द्रष्टव्यम् । आघाप:-तालक्रिया कनिष्ठाद्यङ्गुलीनां तु क्रमेणाकुञ्चनं हेि यत् । उत्तानस्यैव हस्तस्य स आवापो निगद्यते ॥ आवाह्यद्वन्द्वः उपवीतं समाश्रित्य द्वादशाङ्गविधानतः यश्चाङ्गिकसमायुक्तः सोऽयमावाह्य ईरितः आवेिद्धः-धातुः भूरिगुर्गुरुर्हीनो वाऽऽवेिद्धः । आवेिद्धः- ब्राहुः अन्तराले समाक्षिप्तो बाहुराविद्ध उच्यते । आवेिद्धः-वीणायां धातुः आविद्धः स्याद्भूरिगुरुर्गुरुद्दीनोऽथ वा भवेत् । कुम्भः पञ्चविधोऽयं, क्षेपः, ठुतः, अतिपातः,अतिकीर्णः, अनुबन्धः शुङ्गार डिमस्समवकारश्व व्यायोगेहामृगौ ततः। एतान्थवेिद्धसंज्ञानि विज्ञेयानेि प्रयोक्तृभि: ॥ एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः॥ मनस्यमुखवैवण्यैवेिषादविस्मयाद्विभिः । वातकृतं तु अवकुण्ठनाक्षेिपरिमाजैनवरूसङ्ग्रह्णत्वरितममनादिभिः, वर्षकृतं तु सर्वाङ्गसंपिण्डनप्रधावनछन्नाश्रयमागैणाद्विमिः, अग्निकृतं तु धूमाकुलनेत्रताङ्गसङ्केचनबिधूननातिक्रान्तापक्रान्तदिभि, कुञ्जरोद्धमर्ण तु त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलेोकनवेिस्मयादिभि:, श्रियश्रवणक्र्ते तु अभ्युत्थानालिङ्गनवल्वाभरणप्रदानाश्रुपुलकितादिभिः, अम्रियश्रवणक्तं भूमिपतनविषमविवर्तनपरिधावनविलापनार्केन्द्नादिभि: , प्रकृतिव्यसनकृतं सहसा वर्मधारणगजतुरगरथारोहणसम्प्रधारणा - दिभिरभिनयेत् । एवं सम्भ्रमात्मकावेगोऽष्टविध:। उत्तममध्यानां स्थैर्येण नीचानां चापसर्पणैरभिनेतव्यः । इत्येतीऽष्टविधो ज्ञेय आवेगः संभ्रमात्मकः । स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ अत्रार्ये अप्रियनिवेदनाद्वा सह्साह्यवधीरितस्य वचनस्य । ३ास्रक्षेपत्रासादावेगेी नाम संभवतेि । अप्रियनिवेदनायो विषादभावाहतयो अनुभावोस्य सह्सारिदृशैनीषेत्ाहरणं परिदेवनं कार्येम् । आवेगस्सहसा जातस्संभ्रमो हेि निगद्यते । राजानिलाहेितस्निग्धवृष्टिवह्निभ्य एव च। उत्पातादथवा नाशादुत्पतिस्तस्य दृश्यते। शस्रनागाभियोगा हि दृश्यन्ते राजविडूरे ॥ पातादौ पांसुसंपाते दुःखसन्तत्यमित्रजे। वहिजे धूपसंपातस्रस्ततोत्पातजे भवेत्। करिजे स्युर्भयस्तम्भकम्पापसरणादयः । वॆश्वर सāश्वरः आवेगः संभ्रमोऽतक्र्याद्विकर्तागमनीगिराम् । སྐད་་་་་་་་་ संक्षेपः। अतक्यैमचिन्तितोपनतमेिष्ठमनेिष्टं स । टंदेवतागुरुमान्यवल्लभसंपळूछूवणदृष्टयादि । अनिष्टमग्निभूकंपाद्युत्पातवातूवर्षकुञ्जरंौरसर्पार्मनोजुश्रवणदर्शनदि । तन्नाभ्युः त्थानपुलकालेङ्गनवस्त्रप्रिदान्दय:प्रियाः। सर्वोगस्रलतामुखवैवण्यैपिण्डीभावप्रधावनाकुलनेत्रतात्वरितापसरणपश्वाद्वलो - वचनादयश्वाप्रिया वाचिका विकाराः । यथायोगं प्रियाप्रियात क्र्यवस्तुजावेगस्यानुभावाः । सर्वेऽप्येते विकारा उत्तमस्य स्थैर्यानुविद्धा नीचस्य तु चपलानुविद्ध इति ॥ रामचन्द्रः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/48&oldid=157842" इत्यस्माद् प्रतिप्राप्तम्