एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अीश्वमेधिकः यथा-पादाग्रस्थितया इत्यादौ (रत्नावल्य) सुर्व স্বস্বর্ণ नचाशीरलङ्कार: । स्तुत्या एव वर्णनीयत्वोत्। अन्ये पठन्ति । यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम्। परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते ॥ प्रसिद्धानां देवतानां परापेक्ष्ा साध्याकाङ्क्षा। तस्माद्युदाचः तत्संपया अत एव दृष्टान्ताद्स्य भेद्द्रः । अभिनवः यद्ाऽऽशास्यर्थसंपन्नं मनोरथसमुद्भवम् । अप्रार्थर्लीयमन्यद्वा विदुरूतामाशेिषं बुधाः ।।' भरक्ष: यथा-मालतीमाधवे विधाता भद्रमेिल्वादिकाभन्दकीवाक्यम् ! भोजः अर्शीः-नाट्यालङ्कारः इष्टावधारणमाशीः। यथा-सीते श्रेयसा बधैस्वेत्यादेिवाक्यम् । सागरः अश्रयः- गट्चिालङ्करः गुणवद्वहणम् । यथा-विभीषणनिर्भत्सनाङ्के। राममेवाश्नयेिष्यामीति विभीषणवाक्यम्। सागर्: आश्रितरञ्जनी-मेलरागः (सुचित्रमेलजन्यः) (आ) स ग म प नि स. स नि ध प म ग रि स. आश्रेष्ाभिनयः चक्रह्स्तेन कर्तव्यः आश्लेषः-सगतिः रसस्य वर्तमानस्य स्वसामग्रीसमेन च । । अन्येन सङ्गतेि: स्याचॆद्यमाश्लेष उच्यते । श्रदातनयः आश्लेषाहरूत:-चक्राकृर्तिराक्षा हृतौ सन्धिषु संश्छैिौ तत्रैवाङ्गुष्ठकनिष्ठिके। प्रसारिते द्वन्द्वभावाचुकह्स्तोऽयमेिष्यते ॥ ' a - झुक्लार आश्वमेधिकः-तानः मध्यमग्रामे नारदीयतानः । नेि स ग म प ध ? 8 आसारितम्। तालमानकलातानमूर्छनास्थानकर्मसु। सर्वतः सायैते यस्मात् तस्माद्ासारितं स्मृतम् । নানা: आसारितार्ना सामान्यलक्षणम् आसारितानि सर्वाणि पिण्डीबन्धचतुष्टयम्। षट्छम्यमष्टतालं त्निसन्निपातं त्रिवस्तुकं चैव ॥ सप्तदशायुग्मयुक्तं विद्यादासारितं सर्वम् । युग्मं चञ्चत्पुटः । मुखं प्रतिमुखं चैव देहं संहरणं तथा । अङ्गान्येतानि चत्वारि सर्वेष्वासारितेषु च ॥ | देई-शरीरशब्दे द्रष्टव्यम्। युग्मायुग्मप्रभेदेन तालस्तु बहुधा भवेन्। प्रस्तारः पुनरेतस्य गुरुलघ्वक्ष्रान्वितः । स्थापन तस्य वक्ष्यामि युग्मतालादिभेदकाम्। छेदृश्चचत्पुटस्यादौ कृत्वा सगुरुलाघवम्। पञ्चपाणिं ततः कुर्याद्विरभ्यस्तं यथाक्रमम् । एकश्चचत्पुटः । द्वावुत्तरावेित्यर्थः । यथाश्रस्य पूर्वस्य यथावद्विनिवेशयेत् । इाम्याताळं पुनश्चैव शम्याताळमथापि च । यथाक्ष्रं सन्निपातं पञ्चपाण्यौ तु योजयेत् । ताळै शम्या च ताळं च शम्याताळस्ततः परम् ॥ एष एव द्वितीयेऽपि पञ्चपाणिविधिः स्मृतः। पुतछेदलु तस्येष्टः सन्निपाते प्रयोक्तृभिः। ऐवे यथाक्ष्रं ज्ञेयं कनिष्ठासारितं बुधैः । भवेद्वस्तुत्यं चात्र सर्वेष्वासारितेषु च । मुखं प्रतिमुखं चैव देहं संहरणं तथा । अङ्गान्येतानि चत्वारि सर्वेष्वासारितेषु च। वैदिक्यमेिह् संज्ञायां ध्रुवायास्त्वभिसंज्ञिताः॥ मुखस्य चेीद्वीथसंज्ञा प्रस्तारः प्रतिमुखस्य च। ३ारीरस्य प्रतीहारः संह्रो निधनाभिधः । इीर्षस्योपद्रवाभिख्या सामर्गीतेष्वयं क्रम: ॥ मुखमुद्गीथसमानं-साम्नि प्रस्तारो गीते प्रतिमुखं भवति । गीते देहं प्रतीहारस्थानमाक्रमति । निधनं गीते संहारं भवति । मुखलोपोहनं तस्य् युग्मः प्रतिमुखं भवेत् । ओजशरीरसंहारौ ह्ययमङ्गवेिधिक्रमः। नान्यः उपोह्ने युग्मताल: । श्रतिमुखे च। मध्यमासारितेऽष्टौ कळाः । ज्येष्ठे षोडशकलाः । उपेोह्नानामाद्यन्तयोः द्वे द्वे गुरुर्णी भवतः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/49&oldid=157843" इत्यस्माद् प्रतिप्राप्तम्