एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्धोरुकादेिकच्छैश्च शिरोवेष्टादेिभूषणैः। निजाह्ार्ये इतेि प्रोक्तो भरतास्नायवेदिभि: । आहेिरी-मेलरागः तेीडीमेलजोऽयं रागः । आहिर्या तु समारोहे रिपभं वर्जयेत्पुनः। गान्धारधैवतौ तव श्रुतियुक्तावेितीरितौ। आहिरीरागध्यानम् कुसुमशयने ३ायम् वीणारसोट्टसिताननां स्फटिकचषके मध्वाधारां निमीलितलोचनाम्। मम हृदि सदाध्याये सौभाग्यरूपघनाहरीम् ॥ रागसागरः परमेश्वरः आर्हीरी-मेलरागः (सूर्यकान्तमेलजन्यः) (आ) स म ग म प ध नेि स. (अव) स नेि ध प म ग रेि स. आह्वानप्रकारः देवानामपि ये देव महात्मानो महर्षयः भगवन्निति ते वाच्या: यास्तेषां योषेितस्तथा । आर्येति ब्राह्मणं ब्रूयात् महाराजेति पार्थिवम्। उपाध्यायेति चाचार्य वृद्धं तातेति चैव हि ॥ नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः तत् क्ष्ाम्यं हि महीपाळैयैस्मात्पूज्या द्विजाः स्मृताः ॥ भरत: इङ्गितम्-शृङ्गारचेष्ट हृद्यावेगतः कोऽपि विशेषश्चेष्टितस्य यः। तदेिङ्गितमितेि प्रोक्तं मुनिना ह्ाववेदिना ॥ इच्छा इदं मे स्यादिदं मेऽस्यादिति भेदविकल्पिता । मानसी साध्यविषया वृतिरिच्छेति कथ्यते ॥ - भावविवेक: इडा-तानः षडूजग्रामे सपहीनौडुवः । नेिं ध म ग रेि, NG १६ इभविलसितम्। इन्द्रकोदण्ड:-देशीतल; इन्द्रकोदण्डके तदा । दलगा गलदास्तत्रद्यन्तान्तसविरामदौ | लक्ष्मण: इन्द्री—उपाङ्गराग: इन्द्रक्री षड्जरहेिता रिन्यासा धैवतग्रह्ा इन्द्रली-क्रियाङ्गरागः धैवतांशग्रहेन्द्रक्री रिन्यासा षडूजवर्जिता । रसे नियुक्ता मुनिभिः सबीभत्से भयानके ॥ | इन्द्रघण्टिकः-देशीताल: सगणो दुतयुग्मं ली गप्लुतौ चेन्द्रघण्टिके ११ मानाः । इन्द्रनील:-वर्णालङ्कारः यथा-सरिगम, गरि, सरिगरि, सरिगम, रिगमप, मग, रिगमप, रिगमप, गमपध,पम, गमपम, गमूपध, मपूर्धान, , धप, मपधप, मपधनि, पधनिस, निध, पधनिध, पधनिस। तालप्रस्तारः | इन्द्रवज्रा-एकादशाक्षरच्छन्दः नवमे सप्तमं षष्ठे तृतीयं च भवेल्लघु । एकादशाक्षरे पाद् इन्द्रवज़ेति सा स्मृता ॥ ततजगगाः । (उ-म्) त्वं दुर्निरीक्ष्या दुरतिप्रसाद्ा भरतः इन्द्रवज्ना--एकादशाक्षरवृत्तम् तुत ज ज गाः । भरतः इन्द्रशिखण्डि-देशीताल: लुतो गुरु लुतो गुरु छुतो गुरु छुतो लधु नसौ लघु प्ळुतः क्रमाषेन्द्रशिखण्डतालके ।। ३० मानाः तालप्रस्तारः इन्द्रोत्सवः–सङ्गीतशृङ्गारङ्गम्। ३ाक्रमह् इन्द्रोत्सवः। भोज इभविलसितम्-षोडशाश्रद्धृतम् ऋषभगजविलसितमेवेदृम्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/50&oldid=157845" इत्यस्माद् प्रतिप्राप्तम्