एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उक्ता व्यायोगधर्मा ये ते खुरीहामृगेऽपि च । व्यायोगस्य विशेषोऽयमत्रीहेतुकसङ्गरः ॥ ईहामृगश्व कथितो यथा कुसुमशेखर: । शारदातनयः विप्रयुयकारकेति । विगतानि प्रलयकारणानि विश्वासहेतवी यत्न तेनैक एवाक्क। नायकाखु द्वादश सुमूवकारतिद्देशेन व्यायोगे तुङ्गभान् व्याजादिति । फलायनादिभिः।। ईहा चेष्टा मृगस्येव स्रीमावाथ यन्न स ईहामृगः । अभिनवगुप्तः उक्त्थः---तानः नि-लीप: षाडवः म गरि स ध प. ত্যান্ধয়:–সন্ত্রন্থা: हस्तौ तु नागबन्धाख्यावुम्रा दृष्टिरुदीरिता । पादाग्राभ्यां च सरणे चादौ चोग्रकरस्य तु ॥ हस्तौ सिंहमुखाभिख्यौ उध्वाधश्च प्रचालितौ । अनुवृत्तदृशाभूयाल्लोलनाख्यपदौ तदा ॥ एतादृशक्रमं कुर्यातृतीये चोग्रभावजे ॥ नन्दीश्वरः उग्रता--चेित्राभिनयः अपराधावमानाभ्यां चौर्यान्निग्रहणादिभिः । असत्प्रलापनाद्यैश्च कृतं चण्डत्वमुग्रता । त्रिपताकं मुखस्थाने बध्वा तु मुखदर्शने । नयने त्वर्धमुकुलो बद्धश्वेदुप्रभावने ॥ किञ्चित्सुच्याख्यहृत्तस्तु अङ्गप्रत्यङ्गवाळितः । स्वेद्भावे दृर्शयन्ति भरतागमवेदिनः । विनायक्ताः उग्रता--व्यभिचारिभावः चौर्याभिग्रहणनृपापराधासत्प्रलापाद्यो विभावाः । व्रधबन्धनताडननिभैत्सनाद्योऽनुभावाः । चण्डतैव हि सर्वेषामुग्रता विदुषां मता। दुष्टापवाददौर्मुख्यचौर्यात्सञ्जायते परम्॥ अन्न स्वेशिरःकम्पतजैनीताडनाद्यः । उग्रा-श्रुतिः निषादस्य प्रथमा श्रुति: ॥ । ऋषभस्य तृतीया श्रुतिः। उछितिकम्–बहुमूषणम् उछूितौ–स्कन्यौ उच्छ्रितौ हर्षमूर्छयोः। विनियोगस्तूच्छ्रितयोर्गदितो हृर्षगर्वयोः। কৃষ্ণম: विनदासः मद्ात्समुन्नतः स्कन्ध उच्छ्रितः परिकीर्तितः । सोमेश्वरः उछबास:–शिल्पकाङ्गम् आश्वासनै विह्वलस्य यत्स उछवास ईरितः प्रीतिनाम सदस्यानामित्यादिवचनं यथा ॥ शारदा मुग्धस्योत्थानमुच्छ्रास-यथा विक्रमोर्वशीये अये समुच्छ्रासितमेित्यादेि (४) । सागरः उछमास:-श्वास: आघ्राणे कुसुमादीनामुछ्रासः परिकीर्तितः । अशोकः उद्धृवणी-वाद्यप्रवन्धः ^ * گسست گشاگسست گشلاع سسشگ निजैर्या तद्धिर्योटेमिव्यापकैरक्षरैस्तथा।। पाटै व रचिता किञ्चिद्विलम्बितलयाश्रया ॥ देकारालङ्कताद्यन्ता वदन्त्युट्टवर्णीममृम् । शार्ङ्ग वर्णैश्च तद्धि थों टेभिरथवा व्यापक्ाक्षरै: । यद्वा पटैः कृता किञ्चिद्विलम्बितलयान्विता ॥ आद्यन्तकृतदेंकारा बुधैरुट्टवणी स्मृता ॥ उड*:--वाचप्रवन्धं: उडवस्सलयात्तालाद्वितालाञ्च लयोज्यतान्। হাষ্ট্র उडुपशृङ्खला-देशीतृतम् उडुपार्नेि द्वादश । लावणं, भित्रं, नेत्रं, जारुमानं, वेनक्तुळं, चुल्लकं, पसरं, वकं, हुलं, होय्लु, कट्टर्ण-इति। उडुपानेि-देशीनृतानि । द्वादृशविधानीसानेि। नेरिः करणनेरिश्व चेिखभित्रं तदाभवेत्। तत्रं च जारमानं च मूरूपिलमुरू तथा । वेदः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/51&oldid=157846" इत्यस्माद् प्रतिप्राप्तम्