एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उछेित प्रेम्णा रक्त स्फुरद्वाष्पापाङ्गमुत्कठिर्त स्मृतम्। उत्कीर्तनम्–नाट्यालङ्कारः क्र्तव्यकार्योपक्षेपः । यथा--वेण्यां प्रथमेऽङ्के अा आामन्नयितव्या, इतेि भीमवाक्यम् । सागरः उत्कृतिच्छन्दोवृत्तानेि षद्वकोट्यस्तु सहस्राणां शतानि ह्येकसप्ततिः । अष्टौ चैव सहस्राणि शतान्यष्टौ तथैव च । चतुष्षष्टिखुवृत्तानियुत्कृतावपि संख्यया ॥ ६७१०८८६४ भरतः उक्षिप्तम्-गर्भसन्ध्यङ्गम् बीजोड़ेदनमुक्षिप्तम्। यथ्रा-बालचरिते राज्र्य जनकराजेन्द्र सुताप्राप्तिपणीकृतम्। सुग्रीवस्य कपेर्दृतं रामेण हृतवालिना । अत्र गर्भबीजस्य सिद्धेरुङ्ग्रेदनै कृतम्। सागरः इदमङ्गं संक्षिमि: आक्षेपः, आाक्षेिप्ति:-इत्यादेिनामभि: पठ्यते। उत्क्षिमम्--शिरः ऊर्ध्वव शिरो ज्ञेयमुत्क्ष्मिं तत्प्रयुज्यते । दशैने तुङ्गवस्तूनां चन्द्रादेिव्योमगामेिनाम् ॥ शार्ङ्गः ऊध्वंकृितमुख इयमुत्क्षिप्तं नाम मस्तकम्। बलाग्रहे मृगादाने चामरखापि धारणे ॥ एतदेवाल्पमुत्क्षिप्तं ज्ञेयमुद्धाहेिताख्यया । उच्चस्थवस्तुवीक्षायां चन्द्रतारादिदर्शने । देिव्यास्त्राणां प्रयोगे च विचारेऽर्थस्य चेष्यते । - विप्रदासः joy उात्क्षुति:-पादाङ्गुष्ठः (م ۹ - उन्मुखीकृतमुत्क्षितं प्राहुर्नखमुखादिषु नखमुखा=चारी ॥ उत्क्षिमा--चरणाङ्गुल्यः नवोढा-लञ्जिते तूर्वक्षेपादुत्क्षिप्तिका मुहुः । कुम्भः उत्तरभाद्राभिनयः श्वासं नेिरुन्ध्य सुचिरं नादं गायतेि विस्मृतम् । उत्तमी गायक: ख्याती गेये निजेवनान्वितः ॥ सोमेश्वरः उत्तमगीतम्। निरन्तररसोदारं नानाभावविभूषितम्। श्राव्यं हृद्यमनुद्वेगमुत्तमं गीतमुच्यते । স্ত্রীস্বত্বঃ उत्तरम्–सप्तगीतभेदः अथादावुत्तरस्य स्यान्मुखै प्रतिमुखं तदा । उल्लीप्यकवद्न्तश्च भवेनियमस्तु सः । द्विकले पञ्चपार्ण तु शाखाकृप्तिस्तु पूर्ववत्। तयोर्मध्ये प्रयोक्तव्यं पञ्चपाणौ तु शीर्षकम् ॥ पराणि द्वादशाङ्गानि खुः कार्याण्यपराणि षट् । रोविन्दकवदन्त्रान्यत्पादाकारविवर्जितम्। तयोरिति । शाखाप्रतिशाखयोः । उत्तरगान्धारी-मूर्छन। गान्धारआमस्य चतुर्थी मूर्छना गान्धार्यास्तूत्तरं यस्माद्वयष्ठेयं मूर्छना ततः। धैवतोत्तरगान्धारावासवश्वाख दैवतम् ॥ (आ) ध नि सरि ग म प. (अव) प म ग रिस नि ध . उत्तरगूर्जरी-मेलरागः औत्तरा गूर्जरी ज्ञेया शुद्धगा पूर्ववत्सदा । प्रथमप्रह्रोत्तरगेया । पूर्ववन्-दृक्षिणगूर्जरीवत् । उत्तरफल्गुनीहरूलः उत्तरा घण्टाकृतिः उत्तरायां च शिखरः किििवश्वलितरूपक: ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/52&oldid=157847" इत्यस्माद् प्रतिप्राप्तम्