एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ভয়ান उत्वानितम्–हृतः उत्तानितमधोवामह्स्तमङ्गुष्ठजूम्भितम्। उत्तेजनम्–नाट्यालङ्कारः स्वकायैसिद्धये परस्मिन् शत्रुवधायानक्षरेण प्रेरणावाक्यम्। यथा-कीचकभीमाङ्के, सोऽपेि कीचक इति द्रौपदीवाक्यम् । सागरः उत्थापकः--सात्वत्यङ्गम् अहमप्युत्थास्यामेि त्वं तावद्दशैयात्मनश्शक्तिम् । इति सङ्घर्षसमुत्थः तद्धैरुत्थापकी ज्ञेयः । भरतः उत्थापयतेि यो मानसः परिस्पन्दः स तावदुत्थापकः। तत्सूचको व्यापारक्रम उपचारस्तथोक्तः। यथा-वेणीसंहारे स्पृष्ठा येन शिरोरुहेषु इत्यादिभीमवाक्यम्। सङ्घर्षादाश्रयाद्वापे प्राङ्गैरुत्थापको मत। अरे रे प्रहरख पश्यामस्ते शक्तिमित्यादि ॥ ow अप्संनव्रुः অন্যানমূ—মূদ্বত্বাধি कीर्तनाद्देवतानां च ज्ञेयी गीतविधिस्तथा । अतः परं प्रवक्ष्यामि ह्युत्थापनविधिक्रियाम्॥ यस्मादुत्थापयन्यादौ प्रयोगं नान्दिपाठकाः। पूर्वमेवं तु रङ्गेऽस्मिस्तस्मादत्थाण्* - ” ※ उत्सङ्गः उत्प्लुतभ्रमरी स्थित्वा समाभ्यां पादाभ्यामुत्प्लुतं भ्रामयेद्यदि सप्ताङ्गमन्तरे यस्य उत्प्लुतभ्रमरीत्वसौ । उत्प्लुतिकरणसमुद्धारकः-देशीतालः । ततश्चोत्प्लुतिकरणसमुद्धारकसंज्ञिते । अष्टकृत्वो गळाविष्टैौ ततो बेिन्दुझशरस्स्मृतः। S | S | S | S | S | Sl S! S | の| उत्फुल्लग्न-दर्शनम् स्फुरद्विश्निष्टपक्ष्माग्रतारमुत्फुल्लमुच्यते । ' उत्फुल्ल:-हृतपाटः अलपद्मनखाघातादुत्फुल्लेो जायते यथा कहें कहूँ | अलपद्म: । अभिनयह्स्तः उत्फुल्लकुमालादून् f पञ्चचतुमनिकः, द्वौ गुरु, उत्फुल्लकम्-मात्नावृतम्। वेिषमे-चतुर्माद्विकास्त्रयः। समं-चतुर्माद्विकास्नय: ग: । उत्फुल्लकरणमू-करणम् अलपद्म: कटीपार्श्वे कृत्वान्य: कर्णपार्श्वेगः। पादस्सूचीमुखक्षिप्त उत्फुल्लकरणं तदा ॥ उत्सङ्ग:-हृतः अन्योन्यस्कन्धदेशस्थावरालौ स्वस्तिकीकृतौ। स्वसंमुखौ च विततावुत्सङ्गो गीयते करः । देहदक्षिणभागस्थे स्वस्तिकं केचिदूचिरे अधस्तलत्वमप्यन्येऽन्येीन्यकक्ष्ानुवेशिोनीः । अङ्गुलीकरयोःपृष्ठद्वयं पार्श्वेमुखं विदुः करावरालयोत्स्थाने सर्पशीर्षावितीरिते ॥ अतिप्रयत्नसाध्येऽर्थे शीतालिङ्गनयेोरपि । प्रसाद्नानङ्गीकारे लङ्गादौ चैध योषिताम् । * शद्भि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/53&oldid=157848" इत्यस्माद् प्रतिप्राप्तम्