एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असंमोहाद्वैमव्यैको व्यवसायनयात्मकः । उत्साह्स्वभिनेयः स्यादप्रमादीथितादेिभिः । उत्साही– सिद्धैरपि मुहुः कार्यैः तृनियैस्य न जायते । अवाप्यापि पर्ट् इाकमुत्साही स नरः स्मृतः । भावविवेकः उत्स्यदिता–चारी कनिष्ठङ्गलेभागेन शनैबाह्यप्रसारित। अन्तरङ्गुष्ठभागेन पदः प्रयागतो भवेत्॥ रेवकस्यानुसारेण यत्रैषेोत्स्यन्द्विता मता । रेचितौ नृतहस्तावप्यग्रपादानुसारतः । दृढन्ति केचिदाचार्यो नृत्तलक्ष्णवेदेिन: । अत्र त्वाचार्या इति कीर्तिधराढ्यः॥ उदकक्षेडिका-सङ्गीतश्रृङ्गाराङ्गम्। उदकपूरणी क्ष्वेला वंशनाडी यस्यां क्रीडायां सा उदकक्ष्वेडिका । भोजः उदञ्चितम्–दर्शनम् दृशैनं यदपाङ्गाभ्यामूर्ध्वतस्स्यादुदश्चितम् । उदयचट्रिका–मेलरागः इाङ्कुराभरण मेलजरागः । तदुदयचन्द्रिकायामवरोहे वृषभवर्जमश्वादिकं स्यांत्। अवरॊहे रिलोपः, धइगुद्धः । परमेश्वरः मेलरागः (नटभैरवीमेळजन्यः) (आ) स ग रेि ग म प ध नि स. (अव) स ध प म रि स. - মঞ্জ उदयचित्रिका–मेलामा (चलनमेल्जय) (आ) स रेि ग म ध नि स (अव) स नि ध म ग रिस उदयवत्सः-ताल: । । अस्य लक्षणभागः पतितः सङ्गीतसर्वस्त्रम् उदाहरणग्र-लक्षणम् यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदृशैनात् । साध्यते निपुणैरर्थस्तदुदाहरणं स्मृतम् ॥ भरत: परेषां दुर्भद्यपरमार्थेन तुल्यार्थप्रयुक्तेन वाक्येन निगूढाशयः ੰ यथा-देवीचन्द्रगुप्ने श्रावेशिको ध्रुवा कुमारचन्द्रगुप्तस्य संशयाकुळमनसः श्रवेशावसरसूचकमर्थमुद्योतयति । ध्रुवा तु-एषी सितकर इत्यादि । अभिनवः उदाहरणग्र-गर्मसन्ध्यङ्गन् यत्सातिशयवद्वाक्यं तदुदाहरणम् । भरतः लोकप्रसिद्धवस्त्वपेक्षया यत्सातिशयमुच्यते उत्कर्षमाहरतीति उदाहरणम् । यथा--रत्नावल्यां मनः प्रकृत्यैव, बाणाः पञ्च इति द्वौ श्रेकी, उदाहरणम् ॥ अभिनवगुप्तः अत्र मनः प्रकृयै वेतिस्थले इतरधन्वीभ्योमन्मथस्य युगपत्सर्वैः | शरैः खभावचपलदुळेश्मनोवेधेन समुत्कर्ष उदाहृतः । रामचन्द्रः यदर्थोत्कर्षवद्वाक्यं तदुदाहरणं स्मृतम् । सर्वेश्वरः उदीक्ष्णः-देशीताल: उर्दीक्ष्णे लद्वयं च गुरुरेकः क्रमादिमे ॥ ऽ कुम्भः उद्गता-मालावृतम् चतुर्मात्रक एकः, द्वौ पञ्चमानिकौ, चतुर्मात्रकागणेषु संख्यानेियमी नास्ति । उद्रता-मूर्छन। सुभद्रग्रामे द्वितीपा मूर्छना। ऋषभस्य च मूछायामुद्रता नाम जायते वृद्धिकाले विशेषेण सा गेया गीतपण्डितै: ॥ वादिमत्तः उद्भीतः-वर्णालङ्कारः (आरोह्रीं) मूच्छैनायां कलायुग्मं कुर्यान्त्रिखरात्मकम्॥ तयोराद्यै त्रिवारं चेत्तद्वोद्वीतः प्रकीर्तितः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/54&oldid=157849" इत्यस्माद् प्रतिप्राप्तम्