एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्घट्टितः अयमर्थः उद्ब्रह्ाद्यवयवेषु यत्रैक एव प्रबन्धत्वेनोच्यते तत्रेतरावयवस्थाने तमेव प्रयुज्यावयवित्वेन प्रबन्धः F क : प्रसज्यते । उद्घट्टः-मार्गताल: विज्ञेय उद्भट्ट ताली गुरूणां त्रितयेन च ऽ ऽ ऽ सुधा उद्धाट्टतम्-करणम् यदोद्घ्रट्टितपादस्यात्तत्पार्श्व सन्नतं करौ। तालिकाकरणीद्युक्तौ तदुद्भूट्टितकं मतम्। उत्सवानन्दनृतेऽस्य प्रयोग: परिकीर्तितः । अब्राहुरपरे पाण्योरन्योन्यतलताडनम्। उद्धाट्टतम्--नृतकरणम् उद्धृत्तौ तन्न ह्स्तौस्तद्दष्टि तत्र तु शङ्किता । तलोद्वृत्तामिधा चारी भवेदुद्बट्टितं हेि तत् । परिवृत्तॆ स्थानम् । यथा समागमो भवेद्यत्र मिथःपाष्णिकनिष्ठयोः। परिवृत्तॆ परिज्ञेयं स्थानकं स्थानवेदिभिः। पादयोर्ङ्गुलिपृष्टभागेन चलनं पुनः। क्रियते त्वरितं यत्र तलोद्धृतेति तां विदुः ॥ go. उद्घाट्टतः-अङ्गह्ारः ཏི་ཤྲཱི་ཧཱུཾ་ . - णानां प्रयोगे उद्भाट्टताङ्गहारः उद्घट्टैितः--पादः । थित्वा पादतलाग्रेण थितौं पाणिनिँपात्यते। असकृद्भ।। सकृद्वापि तदोद्भूट्टित ईरितः ।। - अशोक्ताः उद्रट्टिते च करणे नह्यस्यानुकृतावपि । वेमः उद्भट: एततूद्गतं, उद्धतमेिव प्रठयते । यथावनर्षडक जहदिको सिको वायसाहदो उद्धता-ध्रुवा वीररौद्रप्रधाना च सुटवर्णनिबन्धना । उठूतप्रायसञ्चारा सा भवेदुङ्मता धुवा । आश्वर्यदर्शने रोषे विषादे संम्रमे तथा । उत्पाते विश्रमे चैव प्रत्यक्षावेदने तथा ॥ बीरे भयानके रौद्रे कार्यादुतलयु धुवा। उद्धृता-नायिका सौन्दर्यश्वर्यसौभाग्यविद्याभङ्गैरलङ्कता । विद्याभिजनसंपन्ना बन्धूनष्यवमन्यते। गर्वावमानभरिता माया छद्मपरायणा । आत्मकुक्षिंभरा घोरा सीद्धता परिकीर्तिता । शारदातनयः उद्धता-सप्ताक्षरवृतम् रसगा: { उद्धर्षिणी--चतुर्दशाक्षरवृतम् सैतवमते बसन्ततिलकस्य नामान्तरम्॥ उद्धृतम्-शिरः धुतमेवोढुतं किञ्चिदुतानितमुखं भवेत्। कन्दुकोल्लेलनाझेलासंञ्चारातिप्रलोचने ॥ उद्धुरम्-दर्शनम् उडुर्र विषयग्राहबद्धस्पृहमुदाहृतम्। शारदातनयः उद्भट: मध्यदेशीयोऽयं काश्मीरेष्वासीदेिति राजतरङ्गिण्या ज्ञायते नाट्यशास्रव्याख्यान कर्ता अऽयं भामहालङ्कारमपि व्याख्यातवान्। काव्यालङ्कारसङ्ग्रहाख्यग्रन्थकर्तायं ८०० आसीत्। उद्भटः--वर्णालङ्कारः विस्वराः सद्विरुक्तान्ता त्यक्त्वा द्विरपरा ततः । कला तु यत्नं क्रियते स बुधैरुद्भट्र: स्मृतः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/55&oldid=157850" इत्यस्माद् प्रतिप्राप्तम्