एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उद्वाहेित نا

उद्वाहेि-वदनम् उत्क्षिप्तमास्यमुद्वाहेि लीलानादरयानयोः । अशोकः खीणामपि च लीलासु योगे गर्वोष्वनादरे। बेम उद्वाहितम्र-देशीस्थानम् कूपैराधिष्ठितझोणिस्कन्धविन्यस्तहरूतकम्। उद्वाहृितं भवेत्स्थानं लीलया इायनं प्रभोः । उद्वाद्दितम्--वक्षः सरलोक्षिप्तमाकम्पि स्यादुद्वाहितसंक्षिकम्। उतुङ्गालोकने दीर्घहासे जूम्भासु चेष्यते ॥ यन्निष्कम्पमृदूक्षिप्त तदुद्वाहितमीरितम्। इदं सोमेश्वर उत्प्रसारितमेिति वदति । . उद्वाहितम्-शयनस्थितिः अंसेोपरि शिरः कृत्वा कूपेरश्लोभमेव च । उद्वाहेितं तु विज्ञेयं लीलायां वचने प्रभोः । त्रिप्रदासः अशोकः उद्वाहितम्-शिरः सकृदूर्व शिरो नीतमुद्वाहितमुदीरितम्। ३ात्तोऽहमिह् कार्येऽस्मीत्यभिमाने प्रयुज्यते । वेम: उद्वाहृितः--वर्णालङ्कारः (सञ्चारी) गत्वा त्रीनवरुद्यैकमेवमुद्घाहितस्तु सः । . - मोक्षदेवः क्रमेणेद्वहिते गायेत्सोपाखे हेि खरत्रयम्। सरिगरि, रिगमग, गमपम, मपधप, पधनिध, धनिसनि, जगद्भरः उद्वाहितः–वर्णालङ्कारः (अवरोद्दी) धा प्र प प म धा प्र प्र म ग रि रि रि स. पण्डितमण्डली उद्धृत्तः--अधरः उद्धृत्तो वदनोत्क्षेपात्सोऽवज्ञ परिह्रासयोः यदा मुकुलेितावोष्टौ नासिकोपान्तगामिनौ तदीद्वृत्तस्स्मृतस्तद् ज्ञैरवज्ञापरिह्रासयोः । ज्यायनः उद्धृत्तकः-अङ्गह्ारः नूपुरभुजगाञ्चितगृध्रावलीनकविक्षिप्तविक्षिप्तोद्वृतार्धसूचीनि तम्बलतावृश्चिककटीछिन्नानां करणानां क्रमात्प्रयोगे उद्वृत्तकः, शार्ङ्गः उद्वृत्ता-चारी आविद्धा चरणस्रैव पाणैिमन्योरुद्देशतः। निधायीत्प्लुत्य तद्नु विधायभ्रमरीमपि । ततो निपातयेद्भूमावेवमङ्गान्तरेण च। क्रियते यदेि सा तद्ज्ञैरुद्धृक्ता चार्युद्ाहृता उद्वृत्तौ-नृतहस्तै चतुरश्रौ विधायादावथोद्वेष्टितकर्मणा। हँसपक्ष्ावुरोदेशे कृतावेकस्तयोः करः । व्यावृत्तिक्रिययोध्र्व तु गत्वोत्तानो व्रजेद्धः । अथान्यः परिवृत्याधोमुखेवक्षे ब्रजेद्यदि ॥ तदोद्वृत्तौ करौ स्यातां तालवृन्तनिदर्शने। एतावेव परे प्राहुः तालवृन्ताभिधौ करौ। व्यावृत्तपरिवृतौ चेद्वंसपक्षैौ पुरोमुखैौ । तदोद्वृतैो जगुः केचिद् जयशब्दनिरूपणे अशोकः केचिदेिति सोमेश्वराद्यः । उद्वृत्तौ-हते चतुरस्रीकृत्यपाण्योः कृतयेद्दैसपक्ष्येोः। उत्तानेोऽधो व्रजत्येकेो वक्षेऽन्यो यात्यधोमुखः॥ यदा स्यातां तदद्वृतैौ तालवृन्तनिरूपणे। तावेव तालवृन्ताख्याववदन्नृत्तकोविदाः॥ प्राङ्मुखै हंसपक्षाख्यौं व्यावृत्तपरिवर्तितौ। जयशब्दे प्रयोक्तव्यावुद्वृतैौ मेनिरे परे ॥ शाई उद्वेगः-गर्भसन्ध्यङ्गम् भये नृपारिदृस्यूत्थमुद्वेगः परिकीर्तितः। भरतः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/56&oldid=157851" इत्यस्माद् प्रतिप्राप्तम्