एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणेिषन्धाद्विनिष्क्रम्य पुनव्यावृत्तिमाश्रितः। बाहुरुट्रेष्टितो नाम प्रायो गवादनादरे । विप्रदासः उद्यम:-नाट्यालङ्कारः दुष्करोऽध्यवसायः । यथा-कुम्भाङ्के-पश्चामिशोकविवशा इत्यादेिरावणवाक्यम् । স্বায়: उन्नतम्-जानु कुचदेशागतें जानून्नतमुच्चाधिरोहणे । गजाश्वपर्वतारोहेषून्नतं जानु योजयेत्। স্ব-কর্ম नितम्बां सभुजव्यक्तमुन्नतैरुन्नतं मतम् । तद्वैतत्क्रियते वज्झेरपसपेणकर्मणेि । कटीपाश्वेभुजस्कन्धे दधत्युन्नतिमुन्नतम्। । अव्यधायि बुधैरस्य विनियोगो ऽपसर्पणे । सोमेश्वरः उन्नतम्-शिरः उन्नतं सकृदुन्नीते पश्वादास्यमुदीरितम्। ভম্বর: बुद्धिं नीचपथेनात्मवृतिं वर्तयितुं रहू। यस्य जातु न जायेत सेोऽयमुन्नतसंज्ञितः ॥ भावविवेकः उन्नता–ग्रीव उन्नताभ्युन्नतमुखी ग्रैवेयोध्र्वादिदर्शने ऊष्र्वीकृतोन्नता प्रीव स स्यादूर्वनिरीक्षणे। ऊर्वग तुलना मीवा भवेद्वावलोकने। नियोज्या सा बुधैस्तद्वत्कण्ठालङ्कारदर्शने ॥ भरतः वेमः अशोक्ताः उन्नता-स्प्लन ठयातास्यस्यौन्नता जिह्वा जूम्भास्यान्तस्थवीक्षणे । कुम्भः Čo उपकथीं कुचेलचीरघटकूगूलशराबाभ्रणधारणोपभोगैरनेकैश्वानवखि तैश्रेष्ठानुकरणादिभिस्तमभिनयेत्। भरतः इष्टवियोगादिभिरुत्पद्यते । तमचेतनमुधाभ्रमणैरभिनयेत्। सागरः अनिरुपितकारित्वमुन्मादस्संप्रकीर्तितः। ज्ञानादन्यस्य तात्पर्यशोकादिभ्यस्स जायते ॥ तस्मिन्नस्थानरुदेितगीतहासस्मितादयः । স্বল্পস্বয়ঃ उन्मृष्टम्—धातुः घातीऽतिमधुरध्वानस्तर्जन्योन्मृष्टमुच्यते । স্বার: उन्मृष्टम्--व्यञ्जनधातुः | यस्तु स्याद्वामतजैन्या प्रह्रारो मधुरस्वरः । तदुन्मृष्टमितिज्ञेयं वीणावाद्यप्रयोतृभिः॥ उन्मेषः-पुट्कर्म वेिश्लेषः पुटयोर्युस्तु स उन्मेषः प्रकीर्तितः। उन्मेषितौ–पुटौ उन्मेषितावलग्नौ स्तः क्रोधाभिनयने बुधैः। } সান্ধি: एतावुभौ विनिर्देश्यों कीधभावसमाश्रयौ । एतौ, निमेषितोमेषितौ॥ उपकट्टडाः कट्टडशब्दो द्रष्टव्यः-देशकट्टडाः प्रविस्तारा इत्युच्यन्ते । ভম্বন্ধৰ্ভুক্তা: कङ्काली दण्ड्लाखं च मराली चेित्रविक्रमः। आनन्दवैनको देहपापांतिर्भीतकर्मठः। विलम्बं सदिराराजं जटामुतं च मस्तकम्। जोगिणी विजयी भिक्षुः समिजोंगिण: परम् । नान्यः वमः शवरी मल्लिकामोदो मयूरश्वालिबल्लिका। चकोरः शूर्पकः शूली समिः परिकीर्तिताः । । सप्रहृक्ारः उपकथा-श्रव्यकाव्यम् यन्नाश्रित्य कथान्तरमतिप्रसिद्धे निबद्धयते कविभिः । चरितं विचित्रमन्यत्सोपकथा चेिन्नलेखादि ॥ भोजः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/57&oldid=157852" इत्यस्माद् प्रतिप्राप्तम्