एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o + उपथि-सन्ध्यन्तरम् उपर्थेिश्छलनम्। यथा-वेण्यां चर्वाकस्य वञ्चनम्। सागरः उपन्यासः--प्रतिमुखसन्ध्यङ्गम् उपपतिकृती यीर्थ उपन्यास इति स्मृतः ॥ भरत: केचिदुपन्यासः,प्रसादनमियूहुः । यथा-रत्नावूल्यां अतिमुखरा एषा गर्भदासी इति विदूषकवाक्यम्। अत्र मौखर्यात्मकोपपतिरुपन्यस्ता । अभिनवगुभ: कश्चिद्वर्थे वेिधातुं योपपत्तिर्युक्तिः स उपन्यामः यथा--कृत्यारावणे वरमात्मन इतेि सीतावाक्यम् । रामचन्द्रः उपन्यासः प्रसादीक्तिरुपायेनोच्यते यथा । • अमृतानन्दी उपन्यास:-भणिकाङ्गम्। प्रसङ्गतः कायैनिवेद्नमुपन्यासः । यथा-पुष्पभूतिके वृक्षवाटिकाढ़े नन्दूयन्तीवक्त्रम् एपोऽपर आर्यपुत्नहृदयसदृशः कर्णिकारपादप इति। सागरः उपपत्तिः--नाश्चालङ्कारः धृतस्यास्त्रस्य निष्फलत्वात्त्याग: । यथा-वेष्यां मया पृथ्वीराज्ये इत्यादि कर्णवाक्यम् । सागरः उपपत्तिः--लक्षणम् प्राप्तानां यन्न दोषाणां क्रियते शमनं पुनः। सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम्॥ • भरतः प्राप्तानामिति । वीष्सागर्भी निर्देशः। दोषणामित्युपपययोगदृष्टवेन बलुभूतानामित्यर्थ । तिझेकोपवशादित्युदाहरणम्। अन्ये त्वर्थीयते । परिगृह्य तु शास्रार्थे यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वान्तमुपरिष्टं तदुच्यते । भरु. शालार्थशन्द्रः प्रमाणोपलक्षणम्। खन्तमिति शोभनोऽन्तः निश्चयेो यन्न । - आर्भेिनवः सरेिसरिगरिगरिfररेरिंगगगमगगमगमपमपममपमपधपधप पधपधनेिधनिधधनिधनि । जगद्धरः उपवर्तनम्—गीताङ्गम्। पद्ानां विवर्तनम् । यथा-चत्वारिंशद्णैभैवतेि - নানয়: তধমন্তলোম্বন্ধ' ढक्काप्राणवहीत्यादिशब्दजालानुरखितम् । नाट्ये तनोति नृपतिसभ्यनेत्रनुरञ्चितम्। कीर्तितो नाट्यचतुरैरुपगीताख्यवाचेिक: ॥ उपशुम:-वाद्यप्रबन्धः खण्डं शुद्धादिभिः पाटैर्बद्धं वर्णसरेण वा। अल्पं कोमलनादं च सुकुमाराक्षरान्वितम्॥ अभ्यस्ते कोमले नृते भवेदुपशमाभिधम्॥ कृत्वैकवारमुठ्ठाई नातेिदीर्धी न चाल्पकः । वाद्कीद्भीषगम्भीरध्वनिमुच्तरं द्धत् । । त्रिखण्ढ़ोऽभ्यस्यते कृद्दैर्वद्धश्चोपश्ामाभेिधः । श्रीकण्ठः शुद्धादिपाटरचितः कृतो वर्णसरेण वा । सुकुमाराक्षरोपेतः कोमलध्वनिवन्धुरः॥ स्वल्पो योऽभ्यस्यते खण्डः कोमले नृत्तकर्मणेि । स स्यादुपश्ाम: श्रीमद्वीरनारायणोदितः॥ उदाहरणं रत्नाकरे द्रष्टव्यम् । उपसंह्ारः--निर्वहृणसन्ध्यङ्गम् (काव्यसंहार एवोपसंहार:) सम्यकू समाप्तिः काव्यानां उपसंहार उच्यते । सर्वेश्वरः उपसृतम् -करणम् अड्धराक्षिप्तया युक्त वामो यद्यपरं ब्रजेन्। व्यावृत्तिपरिवृत्तिभ्यामरालत्वमुपागतः ॥ तथैवानुगतो हृतो द्रक्षेिणं पार्श्वेमानतम् । तदोपसूतमाख्यातं विनयेनोपसर्पणे ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/58&oldid=157853" इत्यस्माद् प्रतिप्राप्तम्