एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ उमापति: उपोहनम्न-गीतङ्गम् उपोह्यते स्वरो यस्माद्मेन गीतं प्रवर्तते । तस्मादुपोहनं ज्ञेयॆ स्थायेिश्वरसमाश्रयम् । अथवीपीह्यते यस्मात्प्रयोगस्तवनादेिक: । तस्माटुपोहनं चैतद्ानं भाण्डसमाश्रयम् । उव्वरादित्यः—देशीताल: उठबरादेयतालेन्तविन्दूगावन्तरे पयो । गोतिधः ξ s ο ξ ξ उभयपाणिः--ह्रतपाटः अङ्गुल्यस्संहृताग्राचेदङ्गुष्ठश्ा प्रसारितः। पृथग्लगन्ति करयो: स स्यादुभयपाणिकः । सोमेश्वरः उभया-तन्लींसारणी निष्कले सकलेऽथवा भवेत्कुत्रचेिदुत्क्षिप्ता संस्पृष्टा कुत्रचेिद्भवेत् । इति क्रियाद्वयीयोगात्सारणा सोभयात्मका ॥ पार्श्वदेवः उभर्यी-वीणासारणा कचिदुलिप्तिकारूपा कचित्स्यात्सन्निविष्टिका । एवं क्रियाद्वर्यं यातु संस्पर्श सोभयी मता । ধ্ৰুণ; उमातिलकः---देशीताल: उमातिलकसंज्ञेतु दृतद्वन्द्वं लघुर्गुरुः ।। ० ० । ऽ श्रीकण्ठ; उमातिलकः-पञ्चभङ्गेियवन्धभेदः प्रत्यङ्गपञ्चकेऽमुष्मिन् प्रस्तारे गोचरे सतेि। विरुदादिर्यदाप्रान्ते चतुरतालसमन्वितः । युक्तो रागैश्वतुर्भिश्व स्यादुमातिलकस्तदा। जगन्नाथमल्ल: पार्वतीतिलकप्रीयै पार्वतीवल्लभम्य च ॥ श्रीकण्ठः उमापतिः

tజ్ to . #-& औमापतकार
। अयं शैवाचायैः चिदम्चरचारतव्य इति

श्रूयते । कथिgगापतिशिवाचार्थ इति द्रधिडसंस्कृतभाषापण्डितः उन् જુ उरोऽङ्गणम्-देशीयग्याङ्गम् लये द्रते विलम्वे वा स्ननयरिंसयोरपि । पुरः पश्चाद्धश्चोर्ध्न क्रमाताळलयान्वितम् ॥ नर्तक्याश्वालनं नृर्ने ललितं स्यादुरोऽङ्गणमू। इदमेव नटाः प्राहुः मुङ्गशब्देन कोविदाः। मनाकू सुललेिनं तिर्यक चालनं यन्कृचांसयोः ॥ विलम्वेनाविलम्वेन तदृचुः केऽयुरोऽङ्कणम् । यत्र पात्रं दूतं गात्रं कम्पयेतालकालतः॥ मनाङ्मनोहरं केचिदूचुरेतदुरोङ्कणम् । इदमेव रचे नाम्नानक्षन्ते साम्प्रदायेिकाः उरोमण्डलम्– करणम् चारीं वद्धां विधायास्यां स्वस्तिकम्यापसारणम्। स्थितावर्तावदादध्यादुरोमण्डलेिनौ करौ ॥ यत्र तत्करणं प्रोक्तमुरोमण्डलसंज्ञिकम्॥ अशोकः Vo : उरोमण्टुलिर्ने–नृतहस्तै उद्वेष्टितं विधायापयेष्टितं चैकदा करौ । स्वपार्श्वे वक्षसो जातौ क्रमान्मण्डलवद्भ्रमात् । व्युत्क्रमाचेदुरः प्रामावुरोमण्डलिनौ तदा। एतयोर्भ्रमणं वक्ष्रस्थयो: केचनमन्वते । उरोवर्तनिक्ात्वेन प्रसिद्ध नृत्तधीमताम्। 称 ‘o هي पताकौ हंसपक्षी वा ज्ञेयैो मण्डलेिषु विपु ॥ त्रिपूिति !! उरःपाश्चोर्ध्वमण्डलिनः। उरोवनंना इयमुर्श्थवर्तनिकेव । लक्षणं तत्र द्रष्टव्यम् । उलथा -लगशृतंगू अनालम्ब्य भुत्रं हृस्नी जोट्टै कृत्वोरृतो नटः। आलोकयन् पदद्रंश्ोिरस्तात्पृष्ठतः पतेत् । उलथा स तु विज्ञेयो निर्मितो वायुसूनुना । उल्बणी-नृतहस्तौ वश्नसास्कन्ध्रयोरूघ्र्व प्रसार्य स्कन्धसम्मुखौ। दिलेोलाङ्गुलेिकावेतौ कथितावुल्वणैौ करौ ॥ अशोक्रः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/59&oldid=157854" इत्यस्माद् प्रतिप्राप्तम्