एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उल्लंप्यकम्, उध्र्वमुल्लेकितं ज्ञेयं उल्लेच्यक्रम्-नृतरूपकम् उल्लेच्यर्क स्यादेकाङ्कमवमर्शविनाकृतम्। निप्प्रवृतिवेिधानं च शिल्पकाङ्गविभूषितम् । हास्यशृङ्गारकरुणयुक्तमुज्बलवेषवत्। बहुपुतं च चतुरोन्नळनायकनायेिकम्। यथा देवीमहादेवै यथा चोदात्तकुञ्जरम्। यस्मिन्नुट्ठीच्यकं नाम त्र्यङ्गं गीतं प्रवर्तते । तल्लश्वर्ण च गान्धर्वनिर्णये स्पष्टमीरितम्। शारद्ातनयः अस्योल्लाष्यकमिति नामान्तरम। गीतमर्य व्यङ्के । अस्य लक्षणम । उदारनायकमुज्बलवेपात्मकं वहुपुस्तप्रधाने द्दिव्यचरितं शिल्पकाङ्गविभूपितं, ह्रास्यकरुणशृङ्गारभूपितं, यथा देवीमहादेवं । સાધાર નન્દ્ર अत्व शिल्पकाङ्गनि सप्तर्विशतिरुक्तानि। व्यङ्कमिति स्थाने त्र्यङ्गमिति स्यात् । गान्धर्वनिर्णय इति शारद्ातनयकृतस्य इारदीयाख्यस्य ग्रन्थस्य नामान्तरमित्यूह्यते । अमृतानन्दी, उल्लाप्यलक्ष्णे तदेकाङ्कभूषितमिति वक्ति । उछ्रोष्यकम्-सप्तगीतमेदः, आदावुप्लीप्यकस्याथ मात्राभिः पञ्चभिर्युता । चतुर्थदशमे शम्ये तालैौ तु द्वादशाष्टमौ ॥ सन्निपातोऽवसाने च प्रस्तारोऽयं चतुष्कले । गात्रेयं द्विकलेऽपि स्याद्युक्ता पातैयैथास्थितै: ॥ कलाद्वादशकं चान्न वैहायसिकसंज्ञितम् । । द्धेिकळैककलोन्मिश्रो युग्म्,पातैस्तु सप्तभिः। कृत्वा प्रवेशनिष्क्रामै शम्या तार्ल तृतीयकम्। कुर्यादुत्तमनिष्क्रामसन्निपातश्च पूर्ववत् । शम्यादिस्सन्निपातान्तः प्रागुत्तैककलोड्रवे। शाखेयं प्रतिशाखा च भवेदन्यपदा तु सा ॥ अस्य संहननं च स्यादुत्तरे तद्यथास्थिते। अन्ताह्रणसंज्ञस्तु त्र्यंशोन्तत्रिविधः स्मृतः । विवेिधी युगयुमिश्रा: त्र्येशेोङ्गेरेभिरिष्यते। स्थितमङ्गं प्रवृत्ते च माहाजनिकमेव च ॥ तव स्याद्विकले चाङ्गे स्थितं त्र्यश्रस्य षट्कलम्। निःशम्या तु कला तत्र चतुर्थ्यैन्यद्यथेीवितम्। उरुद्वृत्तम्। झपाङ्कवैरिपृजनां घृपाभिनन्दावैभवां उपाणियां विनिन्तयागि घेोपिणीं सुभाषेिणीम् ॥ रागसागर: उष्ट्रशीला- स्री लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी । कृशोद्री पुष्पफललवणाम्लकटुप्रिया। उद्वद्धकटिपाश्व च खरनिछुरभापिणी । अभ्युन्नतकटिग्रीवा भवेदुष्ट्रीवनप्रिया। उणिकूच्छन्दोवृत्तानि इातं विंशीिरष्ठौ च घृतायुष्णिह्यथोच्यते।। १२८ भरतः জন্ম: स्तदधस्तत: कम्पितश्च वलितोद्वर्तितावपि । निवर्तितस्तथेत्यूरोः पञ्चधा लक्ष्णं मतम्॥ ऊरुद्वयतीडितम्–पादमणिः यमिन्नुडुलिप्टन खित्योत्लुह्य ततः क्रमात्। तलाभ्या ताडयंदूरू तदूरुद्वयताडितम् ॥ ऊरुवेणी-देशीचारी उरू स्वस्तिकसंयुत्तौ यन्नाद्विधैर्पणं भुवि। कुरुतो निजपार्श्वभ्यामृरुवेणी भवेदसौ॥ ऊरूद्धृत्तम्-करणम् ऊरुद्वृत्तां दधमारीमरालखटकामुखैो। यत्र व्यावर्तितॆो ह्स्तौ निक्षिपेचेोरुपृष्ठयेी: ॥ वृत्ते भवेत्प्रेमकोपेष्र्याप्रार्थनासु तन्। अव हृत: पताकस्यादिति कैर्तिधरं मतम्॥ ईष्र्यया प्रणयाहवे । लक्ष्मणः ऊरूद्धृत्तम्—चारीं तलसञ्चरपादस्य पाणिरइधेः परस्य चेन्। पाण्युन्मुर्वी स्याज्ञङ्घा च जानुकं किञ्चिद्दश्चितम् । अन्याइब्रिजद्वाभिमुखे वलितोद्वर्तितोरुका। ऊरोरुद्वर्तनाद्वेतामृरूद्धृत्तां प्रचक्षते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/60&oldid=157856" इत्यस्माद् प्रतिप्राप्तम्