एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरालै तु यदा हस्तौं शीर्षस्योपरि संश्चितै । ऊर्ध्वमण्डलेिनैो ज्ञेयैो व्यावृत्तपरिवर्तितौ । अरालैौ हँसपक्षैौ वा ललाटं प्राप्य वक्ष्सः । е с ऊध्वचतंना वर्तितावूर्ध्वदेशे चेदुद्वृत्ताभिधह्रतर्कौ । तद्वोर्ध्ववर्तनाम्रोक्ता काहलेन मनीषिणा । সঙ্গীন্ধ: ऊर्ध्वहस्तः---वाहुः ऊध्र्व व्रजंच्छिरोदेशादूर्ध्वगस्तुङ्गवीक्षणे । कुम्भः अस्य " ऊर्ध्वास्य " इत्यपि संज्ञान्तरं दृश्यते ऊर्ध्वह्रुतः--हृतपाठः गाढं दक्षिणहस्तस्य तलेनाहन्यते यदि पटहस्य पुटद्वन्द्वमृध्र्वहस्तो भवेद्यथा ॥ दिरिकिटगिडदां दां दां ऊर्ध्वालगम्-उद्धृतिकरणमू क५णस्यालगस्यान्ते पादावूर्वीकृतै समैौ। यत्र तन्नृत्तचतुरैरूर्ध्यालगमुर्दीरितम् । ऊर्मिः-वर्णालङ्गारः (सञ्चारी) तुर्यखरं प्लुतीकृत्य गीत्वाद्यं तुयैमप्यथ यत्रैकैकपरित्यागाद्गानमृमैं परास्वपेि ॥ प्लुतीकृत्य-त्निरुच्चार्येत्यर्थः । जगद्वरः पराखपि-अन्यासु कलास्वपीयर्थ । आद्या पूर्व स्वरं तुर्यं त्रिरुच्चार्याद्यमेत्य च तुर्यै गच्छेत्कलैकैकयागादूर्मिः कलाः पराः। मामामासमा पापापारिपा धाधाधागधा नीनीनीमनी ॥ मोक्षदेवः प्राक्-गीतम् मन्त्रपदस्तोभैरिह सप्तभिर्रापे सामलक्षणैर्युक्ता। , वणेरारोग्यादिभिरभिसंपन्ना तथैव च विदार्या ॥

ऋषभनेतिम्। क्रतुयूलह्त: सव्येन शिखरं बध्वा वामहस्तेन यामेिर्नीम् । शिखरोपरि यामिन्यां ऋतुमूलाभिधस्मृतः॥ ऋतुमूलपार्श्वभागे तूपरयां नियोजयेत्। विनायकः ऋद्धिः-श्रुतिः मध्यमस्य तृतीया श्रुतिः । अनूपः झएभिः नाभेस्समुत्थितो वायुः कण्ठशीर्षसमाहृतः । ऋषभं नदते यस्मादृषभो हेि प्रकीर्तित: जगदेक: नाभिमृलाद्मदा वर्ण,उद्रतः कुरुते ध्वनिम्। ऋषभस्येव निर्याति हॆलया ऋषभस्वरः । पुरुषोत्तमः उद्वीथायास्समुत्पन्नो ऋषभी रञ्जितस्वरः । शुकपिञ्जरवर्णोऽयं ऋपभो वह्निर्दैवतः । ब्रह्मणा कथितः पूर्वं । वीररौद्राद्भुतेषु प्रवृत्तः। शिरसः उत्थूितः। सनन्दॊ ऋपिः। प्रतेिघूच्छन्दः । सरस्वत्यधेिद्वेवता । कुलीरे विश्रामन्तः । कुलीरः, कर्कटः। ऋषभस्रिश्रुतिस्ताळुमूले तस्यापि संभवात् । मज्जाधात्वग्निजो नाद् ऋषभस्निश्रुतिः स्मृतः । ऋपभस्य ३ाकद्वीप: । तिस्रो धमन्यो वधैन्यो मञ्जाया नाभिमाश्रिताः। तस्माद्धात्वाश्रितत्वेन ऋषभस्रिश्रुतिभैवेत् । जगदेक; ऋषभो वृषभपर्यायशब्दैरुच्यते । | क्रपभ:-स्वरहत: मृगौलिश्चापविद्रो ऋपभखरईरित: शुद्गा ऋषभगजविलसितम् पीडशाक्षरवृत्तम् । भरनननगाः । भरतः गजविलसितं, इभललेिर्त, मत्तगजविलसितमेित्यादीनि नामान्तराणि ॥ झभचेष्टितम्। सप्तदशाक्ष्रवृत्तम् । हरिणीवृत्तस्य नामान्तरम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/61&oldid=157857" इत्यस्माद् प्रतिप्राप्तम्