एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकतन्त्री समुदायोऽस्ति नान्यत्र मतङ्गोऽप्याहुं तद्यथा। एकतन्त्र्यां स्वयमेवास्ति सरस्वतीतेि । छश्यते स्वरवीणाथ तत्स्वरूषपुरःसरा । अङ्गुष्ठपर्व दैर्ध्य खादुङ्कळं कस्यचिन्मते ॥ मध्यमाङ्कलिमध्यस्त्र मिर्त मानेन वा भवेन्। षभिस्तु निस्तुषैस्तुल्यैः सार्धैस्तिथैग्यवोद्रैः । मितमत्राङ्गुळं यद्वा वाद्यभाण्डमितो भवेत्। वितस्तिनैद्वादशभिर्द्व वितस्ती करो भवेत॥ मानेनानेन निर्माणमत्र सर्वत्र कल्पयेत्। खादिरस्सरली वृतो ग्रन्थिन्नणभिदोज्झितः । तथैवे कांस्यजो वापि रक्तचन्दनजोऽथवा । वेितरितपरिधिः श्लक्ष्ण: पवितस्तिमेिता यति: ॥ स्वल्पदैध्यैस्य मानेन सुपेिरं दधदन्तरा। साधङ्कळपरीणाहमूर्धाऽधो दधते तथा ॥ दण्डखादस्य पिण्डतु सपादाङ्गुलसम्मितः। उत्सेधेन त्र्यङ्गुलेन प्रस्थाकारेण भास्ता ॥ परिधैौ दण्डतुल्येन त्रिभिखेताग्निवत्स्थितैः । कनिष्ठाङ्गुल्यमर्मितैः सुर्षिरैस्तद्द्वयेन वा । तर्जन्यङ्गळेिमानेन मध्यदेशेन भास्क्ता । खर्णादिपरिक्रुझेन विदध्यादूर्वमाननम्॥ खादिरं शाकजं वान्यद्दधानं ककुभं वरम्। अष्टाङ्गुलायतं तद्वद्वित्तारे त्र्यङ्गुलं श्रुतम् । अङ्गल्याधिकपार्धच मध्ये कूर्मवदुन्नते। स्थितेन पत्रिकाधारगर्तेन च समन्वितम् । गर्तमध्यस्थरन्भ्रेण त्रिकोणेन समन्वितम्। स्थैौल्यात् रन्ध्रप्रमाणेन धातुभी रवितेन च । गर्तरन्ध्रनिविप्टेन शङ्कुना कीलितै दृढम्। दृघानं पत्रिकां श्लक्ष्णां मिश्रलोहमयीं समाम् । अङ्गुलद्वयविस्तीर्णामायतौ चतुर्ङ्गुलाम्। अधस्ताण्डियुगलं दधानं वर्तुलं समम् । दण्डरन्ध्रमितः खैौल्ये दैर्थे चाष्टाङ्गुलं तथा। अस्याधरस्थितं कुिं दण्डवतू निवेशयेत् ॥ यथाश्निष्यति वीणाया दण्डेन ककुभी दृढम्। एवं वेिधस्य ६ण्डरयोधवद्दिशेत्त्वधस्तने () ॥ g vč স্কেনসী कलाहीना प्रकाठिया तिन्दोमपानहंतये । सर्जरीमूलसंलग्ना न्वीं वै निष्कलं भवेन ॥ *,寮》 ofमश्वश्र्: (अङ्गुष्ठपर्वमावे यत्तदेवाङ्गुलभीरितम् । वितस्तिर्द्वादूहैतानि तद्द्वं हृत उच्यते ।) सुवृत्त खारोि दण्डो द्वादझाङ्कलवेष्टन । रन्ध्रत्रयसमायुक्त: श्णी दृष्टिमनोहरः । । षडुितस्तिसमायामो गर्भ रन्ध्रसमन्वितः । सार्धाङ्गुलं तु तद्रन्ध्रे मुद्धृते द्विमुखं भवेन् ॥ वरदारुसमुद्भूतः कायैरत्र्यङ्गुलविस्तरः । अष्टाङ्गुलायतो रम्यः पार्श्वे तु चतुरङ्गुलः कूर्मपृप्टेन्नतो मध्ये पत्रिकाधारगर्तकः । तन्मध्ये योनिवद्रन्ध्रमधो भागे द्विदण्डक; !। किञ्चित्समुन्नतो मध्ये निम्नस्तत्पा¥योरपि । दण्डार्धाधारसंयुक्तः सुघृतश्चतुर्ङ्गुळः ॥ रन्धप्रमाणस्थौल्येन शुडुन च समन्वितः। एवं वेिधः स्यात्ककुभः खादेिरोऽयं मनोहरः । सुपकं च मुक्तॆ च नानायै नाभिसंयुतम् । वृत्तस्थानं तु नाभिः स्यान्यङ्गुला सा भवेद्धरा । परिणाह्ने भवेत्तस्य द्वैिगुणत्रिंशदङ्गळ: । छेदयित्वा मुखे कार्ये द्वादृशाङ्गुलविस्तृतम् ॥ वीणादण्डाग्रभागे स्यादधस्सप्तदशाङ्गल । तुम्बकस्य च वन्धार्थमक्षिवत्सुषिरद्वयम् । अधोभागे तु दण्डस्य ककुभं विनिवेशयेत् । ककुभे पत्रिकाः स्थाप्य मेिश्नलोहमबी शुभा ॥ विस्तारेद्वैयङ्खला स खाँदैथें च चतुखुला । कूर्मपृष्टसमाकारा मध्ये निम्ना च किञ्चन ॥ रन्ध्र:यस्यान्यतमे तन्वीद्विगुणेितां न्यसेत्। न्यसेंदेकगुणां तद्वृद्न्यरन्ध्रे विचक्षणः। आकृष्य द्विगुणां तन्वीं प्रोतां निष्कासयेत्ततः । तां च द्विगुणमावत्यै तुम्चनाभौ निवेशयेत् । कर्परं नारिकेलस्य सुमुखं पृष्टरन्ध्रकम् । वेिन्यस्य तन्त्रीं तद्रन्ध्रे कोलके परिवेष्टयेत् ॥ कोलकें भ्रामयेत्तावत् यावञ्च सुदृढं भवेन् ! एवॆ तुम्वकवेोऽयमाख्यातरसीमभू भुजा ॥ तुम्बकम्य तथा चोथ्र्व साधुसूत्रविनिर्मितम्। बन्धनं वेष्टयेद्दण्डे नागपाशेन भूपितम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/62&oldid=157858" इत्यस्माद् प्रतिप्राप्तम्