एतत् पृष्ठम् अपरिष्कृतम् अस्ति

আন্ধনপ্লাম্বাদুলস্থল अथ दृण्डस्य चोर्वाग्राद्धस्सप्रदशाङ्गुलान् । भागे तुम्वद्वर्यं धार्यै तत्र द्वन्द्वोपमं ततः । वेिधाय रन्ध्रयुगळे तयोरेकत्र निक्षिपेत् । तन्त्रीं द्विगुणितामन्यवैकमेव निवेशयेत् । ततश्च द्विगुणां तन्त्रीं क्रुष्टा निस्सारयेद्दृढम् । एवं तां त्रिगुणां तन्त्रीं नाभौ तुम्बस्य निक्षिपेत् । अष्टाङ्गुलपरीणाहं स्निग्धे पकं च वर्तुटम् । द्वादशाङ्गुलविस्तारं वदनं तुम्बमिष्यते । तस्य नाभिर्भवेद्द्वृत्तसंस्थानाधोमुखी तथा । दन्तसंश्चष्टपृष्ठ च सरन्ध्र व्यङ्गलायता । दण्ड्तुम्वकयोर्मध्ये कर्परं नारिझेलजम् ॥ ..................मध्ये रन्भ्रेण चान्वितम । कृत्वा तद्द्रन्ध्रमध्येऽथ तन्त्री प्राप्तौ निवेशयेत् । दण्डान्तस्थे कीलके तौ संवेष्टय......... } एवं निवध्यते तुम्बमुत्थामीकृत्य वीक्षिदैः । द्वण्डेऽथ तुम्बकादूर्धे बलवत्सूत्रनिर्मितः । दोरकं नागपाशेन द्विगुणेन ममन्वितम् । वेष्टयित्वा ततप्तम्मिन् नागपाशे सुशोभने । गण्डप्रान्तं घनां तन्त्रीं पट्टसूत्रमर्य दृढाम् । कृष्ट्वा तत: पत्रिकां च निपीड्य ककुभं तया । तन्त्र्या संवेष्टय सुदृढं निबध्नीयाद्विचक्षणः ॥ ततस्तनुतरां वेण्डमरीं च यवविस्तराम् । तत्रीपत्रकयोर्मध्ये जीवां तु द्वय्ङ्गुलायताम्॥ नादम्य सिद्धये कुर्याद्यतो नादस्तु जायते । जीवेति सा निगताि नाद जीवयतीति स। तन्त्रिका पविकायां तु किञ्चित्रपूशति वा नया । इति या क्षेिष्यते तत्र सा कलेति प्रकीर्तिता॥ दृष्टा स्पृष्टा च वीणेयै भवेत्वर्गापवर्मदा । एक तन्त्री पुनात्येण महापातकिनोऽपि च ॥ सर्वदेवमयी सर्वसौभाग्यफलदायीनी । एकतन्त्रीवादनक्रमः । - वादनस्यं प्रकारोऽयाः साम्प्रतं गद्यते मया । । । एतया दीरिकादेशसधस्तुम्बमधोमुखम् ॥ । उध्र्वतन्त्रो यथा तद्वद्वामे स्कन्धे निधाय च । पाण्र्या दक्षिणपादस्य कफुर्भ धारयेद्दृढम्॥ 叹码 | ६ मू एकतालं गीतङ्गR: एकताली त्रेिधा प्रोक्ता गीतवाद्यविंशारद्वै: । रामा च चद्रिका नद्वष्ट्रिपुले यथ लक्षणम् । संगीतसारः एकतार्ली-भङ्गताल: द्रुतेन लघुना वा िगुरुणेन वा भवेन्। एकैकैरेव पतनैरेकताली विधा भवेत । एकताली-देशीताल: एकेनैव दुतेनलादेकतालीति श्मंज्ञया । सरि ग म प ध नि उगिन्नाश्रः एकताली-प्रवन्थ: वारद्वितयमावत्यै गेयावुद्वाहकधुवौ । आभोगं च सकृत्कृत्वा धुवे न्यासो विधीयते । प्रासप्राया यतिप्राय ध्रुवप्राया गतिर्भवेत्। एकतालेन गेयास्यादेकतालीति कीर्तिता ॥ हरिपाल: छक्षणं लम्भकथेव किं तु तालो द्रुतो भवेत्। एकतालीति नाग्नैपा कथिता सोमभूभुजा । आलापनिर्मितैः कैचेिद्स्या उद्वाह उच्यते । * - ب जगदेकमळू: रूपां कुट्टैितः पूर्वं स्थापितोऽङ्गुलेिष्ठतः। कुतिश्व पुनस्स्थाने तदैकपदकुट्टिता ॥ एकपाठ्यम् पाठ्यमेकं तु विज्ञेयं संस्कृतं प्राकृतं यथा । कमलामलरेणुनरङ्गलोलसलिलादिवाक्यसंपन्नम्। प्राकृतबन्धेयेवं संस्कृतमपि योगमुपयाति ॥ भरतः एकपादग्र–देशीस्थानन् एकस्वाभाविकोऽघ्रिस्स्याद्परश्चरण: पुनः। तदूरुवाह्यपाश्रैश्चेद्ब्राह्वमेण समाश्रति: । एकपादाभिर्ध स्थानं कथितं नृनकोविदैः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/63&oldid=157859" इत्यस्माद् प्रतिप्राप्तम्