एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3. एकम्वंर: एकरूपा-पुष्करवाद्ये जर्तिः वामोध्र्वगप्रवृत्ता चोघे क्षिप्तावकृष्टल | सा करुणरसप्राया जातेि: स्यादेकरूपा तु । अभिनवगुप्तपाठः स्यादेकाख्या जातिः शृङ्गारे साधमस्रीणाम् ॥ नेपालपाठः गोमुख्यढ़ितालेिप्ता वितस्तावाश्रिता यदा। यानि चाद्यै तद्दैकैकं एकरूपाहेि सा यथा । प्राचीनपाठः qহল: एकया क्रियया सर्ववस्तूनामर्थनिश्चयः। मुकवाक्यमेिति ज्ञेयं भिन्नवाक्यमतोऽन्यथा । सङ्गीतसर्वखमू एकवाद्या---अवनद्धे जातिः ध्रो ध्रो ध्रे ध्रे धी धमेभिधात्वक्षरैश्च संयुक्ता । सा ह्येकवाद्यजातिर्नृत्तगतौ विधानतः कार्या ॥ यथाश्चरसमें युक्तामेकमेव भवेत्पुनः । अन्येनान्येन संयुक्ता हैंकवाद्या च सा भवेत्॥ एकाक्षरस्य वैचित्र्यवादनातोद्ययोगतः। एकवाद्येति तां देवः श्रीमान्नान्योऽनुमन्यते । एकुर्वीरर्वेश्ाः अङ्गुलै: स्याद्द्वादशमियैवद्वितयसंयुतैः। एकवीरे दण्डमानं मुखताराख्यरन्ध्रयोः । अन्तरं चापि विज्ञेयं एकाङ्गुलकसम्मितम्। लक्ष्मीमापतिवॆशस्य लक्ष्णेनोदेितं परम्॥ इत्युक्तमेकवीरेण लक्ष्म वैशैकवीरगम्। - স্কুলে: एकशाल्मली–संगीतशृङ्गराङ्गम् प्रवर्तयेत् । ताखेकमेव कुसुमनिभैरं शाल्मलीवृक्षमाश्रिल लेतकारिभिं: ऐंघलनाक्रीडा । | . , भोजः एक्खरः-वर्णालङ्कारः यत्रेकाघातउचिराः खरास्सवै क्रमादमी। भवन्ति स यथोद्देश्ामेऋवर इहोच्यते । एलकाकीद्विता एकावसाना-चतुष्पदार्गीतम् वर्णार्थन भवेद्मस्यामेकपाटे समापना । एकावसाना सा ज्ञेया गीतज्ञैस्तु चतुष्पदा ॥ वेम एकाश्रया- कला एकं धृत्वा धरण्यां चरणमृथ परेणाइब्रिणोरूद्धृतेन प्रायो हस्तेन चैकेन खलु वितनुते चण्डचक्रभ्रमेिं च । पात्रं कांस्यस्यनिम्नं शिरसि च दधती साम्बु यत्नान्यहृता क्षिप्त्वा गृहाति गोलानक्षिपति दिवि पुनः पाणेिनेका [श्रयेतेि ॥ লাiামঃ: --स्कन्यौ एकेोचयेोः प्रयोगस्यान्मुष्टिकुन्तप्रद्दारयोः । वेिप्रदास्रः मुष्टिप्रहारे कुन्तहुडुकवादने तथा । सोमेश्वरः सोमेश्वर:-ग्वान्त इत्याह् । एउका-पदभूपणम ईदृयूपसमायुक्ता नानारलैर्विनिर्मिताः। ध्वनिहीनास्सुशोभाढ्या एडकाः परिकीर्तिताः ॥ फेोमेश्वरः एलकाक्रीडितम्—मण्डलम् सूीवेिद्धाश्रितैः पदै: धरणीतलसंयुतैः । एळकाक्रीडिताभिश्च चारीभिस्तदनन्तरम्॥ पूर्णामेिभ्रेमरीभिश्च सूचीविद्धाद्ििभस्तथा। ततश्चाक्षिप्तचारीभिः क्रमादाशाचतुष्टये । मण्डलभ्रमणेन स्यादेळकाक्रीड़िताह्वयम्। एलकाक्रीडितम्--करणम् एलकाक्रीडिता चारी तदा गात्रं च सन्नतम्। वलेि च करस्वेको डेोलेोऽन्य: खटकामुकः॥ एलकाक्रीडितं तत्स्यादधमस्योपसर्पणे। एलकाक्रीडिता-चारी यत्र किञ्चिसमुत्पन्य चरणी तलसश्चरौ। पर्यायात्पततस्सेयमेलकाक्रीडिता भवेत् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/64&oldid=157860" इत्यस्माद् प्रतिप्राप्तम्