एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्ताव उद्वीतं च प्रर्तीहार उपद्रवः । निधनं चेति पञ्चाहुर्बुधास्सा तु सुगीतके । प्रस्तावरमामगीतेपुएलामृद्वाह उच्यते। इतराणि गथासंख्यमनुट्टाहिपु संख्यया | प्रयोगगमकप्रौढा एलाद्ग यस्तु पूरयेन । अभिोग: पघ्रमः पादः सर्वास्वेलासु सर्वदा । अन्येण्वप्ने च गीतेपु स तु न्यूनस्सवर्णकः | उद्वाह्थुवकौ स्यातां सर्वत्र वेिनिवर्तिनी । एलाकरणभङ्गीपु प्रायशो न तथाविधों। अाई पट्टद्वयॆ कार्यै सप्रासं गीतकोविदैः । आद्यं पदद्वयं त्यका सवांस्वेलासु गीयते ॥ उद्ब्राह्ः प्रासबहुल: अनुद्राह्वस्तथैव च । संवोधो निरनुप्रासः संबोधनपदान्वितः । ध्रुवस्तु वर्णनामाङ्क: आभोगाधिक उच्यते ॥ आभोग: कविनामाङ्के न्यून आश्र्हीः पुरस्सरः । एला तु ब्रिविधा प्रोक्ता नाट्तालकलान्वित । नाद्वो माधुर्यगमक: प्रौढनिस्थानशोभितः। अलङ्काराः प्रयुज्यन्ते प्रतिपाता: पदे पदे । श्रुतिशोभासमायुक्ता तामेल कबयो विदु:। एला अष्टदशैव तु। एला गणद्वयेन द्वे द्विद्विवृध्या तथापरा । षडूिंशतागणै.जातिरष्टादशी स्मृता ॥ নানয়: ऐन्द्रम्-करणम् * नन्द्यावर्ताद्वयं स्थानं नागबन्धाहूयौ करौ । रेचिता वा कटीदेशे असकृत्पातयेत्ततः ॥ अङ्गुलीपृष्ठसंचारीत्वन्यः कुट्टनसंयुतः। यत्रैतत्सकलै इदयं कान्तमैन्द्रं तु तद्विदुः । - বৃষিাত, ऐन्द्रवधेनः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रेि ग म प ध नेि प स. (अव) स ध म ग रेि स. সত্ৰ: ऐरावत:-मेलरागः । - । कल्याणमेलसॆभृतो धर्हीनः पञ्जसैगतः । पैरावतोगपूर्वोक्तो न्यासपद्दजविभूपितः॥ द्वितीयप्रहरोत्तरगेयः । ધોરિડઃ § ओजक्री अविद्धकरणलक्षणे द्रत८यत्र्व सृचितए। उपर्युपरि पाणिके मृदङ्गादिवाद्येषु द्रुतगया पुरंगमनं सूचितम् । স্ত্রীস-পাল্যু"া: समासवद्भिर्वहुभिः विचित्रैश्च पदैर्युतम् । सानुरगैरुद्रैश्च तदोजः परिकीर्त्येते । भरतः अवगीतोऽपि हीनोऽपि स्यादुदात्तावभासकः। यत्र शब्दार्थसंपत्या तद्ोजः परिकीर्तितम् । पाठान्तरम् वहुभिरेकसमासंज्ञायुक्तैरथ च विचित्रैर्यमकै: पर्द्वयैदुक्तं येो न्ध: तदोजः। यथा-सानुरगैयैव वर्णो वर्णान्तरमपेक्षेते तत्र सानुरागत्वम् । तदेव गाढत्वमुच्यते । नेिविडावयवर्तव समासेन संक्षेपेण युक्तानि पदानि यत्रार्थभूयानीति संक्षेपो नामर्थगुण ओजः।। ओजती किमतोऽपि भूयरश्माक्षिपति । तथा एकमपि वतु उदारैर्बहुभिः पदैः उपनिबद्धयेते विस्तरात्मकत्वमपि।। ओजो अथगुण: । | 研邸: गाढबन्धत्वमेीज: वॆमनः ओजस्समासभूयस्त्वमेतद्भद्यस्य जीवितम् । पद्येऽप्यदाक्षिणात्यानां इदमेकं परायणम् । अन्येत्वनाकुलं हृधे इच्छन्त्योजो गिरां यदा । दण्डं ओजस्समसबहुलसन्दर्भसुमनोहरम। - सर्वेश्वरः ओजः-सन्ध्यन्तरम् ओजस्तु वागुपन्यासो निजशक्तिप्रकाशक:। सिंग, यथा-देवीचन्द्रगुप्ने, सूर्टु पृथुवर्मेद्यादि चन्द्रगुप्तवाक्य वेिदूषकं प्रति एतदोजसाभिहृितम् । । भोजः ओजनी--उपाङ्गरागः तस्या: त्रिणेत्रकृते रङ्गमोजक्रोमन्द्रमध्यमा । - भट्टHIप्रेवें, ओजङ्गी-क्रेियाङ्गरागः सग्रहान्तमन्द्रमध्य ऋपभेण विवर्जित । स्यात्.भावकृतेरङ्गमॊजक्री करुप्रपञ्चमा । कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/65&oldid=157861" इत्यस्माद् प्रतिप्राप्तम्