एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कियद्दीर्घ शुद्धकूटखण्डे: पाँटैर्विमिश्रितैः । व्यस्तैस्समलै रवितं ततॊ दॊकृतिमत्पुनः । सकृत्तश्च प्रयोक्तव्यमथ वर्णसरात्मकम् । दीर्घ खण्डॆ ततोऽल्पं च प्राच्यं शुद्धादिनिर्मितम् । ओता सोक्ता छण्डणान्ता कैश्विद्देकृतिमुक्तिका । एषैककलयुग्मे स्यान्निस्सारौ छण्डणेो भवेत् । उद्धतो ध्वनिरत्र स्यात्प्रायो मार्ने विलम्बितम्। द्दीं नृत्तॆ च तामाहुः केचित्केदार् इत्यपि ॥ इमामाहवनीं प्राहुरेकेऽन्ये त्वन्यथा जगुः । पाटैर्बहुलदोंकारैस्तालैश्व निखिलैः कृता ॥ बहुधा स्थापना यस्यां आहुराहवर्नी बुधाः । आदौ दोंकारखण्डं चेद्दोंकारादिस्तदोच्यते ॥ ओयार:-देशीलास्याङ्गम नर्तक्या यत्र सर्वाङ्गशोभनिर्गतिविभ्रमै: । प्रक्रान्तनृत्तावयवा द्विगुणत्रिगुणाः क्रमात् । तालयुक्त्या प्रयुज्यन्ते स ओयार उदीरितः । यद्वा मूर्ध्नोन्नतिः किञ्चितियैगीय्यार् उच्यते ॥ ओरा चतसृणां पात्रपङ्क्तीनां ऋजची गतिः ओरेति कथ्यते । ओरिका स्वरभेदसूचनाय स्थानेऽपि तन्त्र्यपकर्षणम्। अयमपि चमत्कारः। ओर्वी-प्रबन्धः सानुप्रासास्त्रयः खण्डाः देशभाषाविनिर्मिताः । आद्या पदावसाना चेद्गीयते येन केनचेित् ॥ तालेनेप्टेन रागेण तदोवीति प्रकीर्तितम्। अत्न त्रयाणां खण्डानामेकाद्या वृत्तयोगतः ॥ भवति बहवो भेदाश्छन्दश्व न नियन्त्रितम्। छन्दृसा येन केन स्युरोव्येो जनमनोहराः। तेन्नकैरेव गातव्या एताः शृङ्गारमञ्जुलाः॥ पण्डितमण्डलौ शाई: वेम: ओबी- মানস: | - पश्चाद्दीवीप्रबन्धोऽथ भवेतालो यथेप्सितम्। देशीभाषाभिरेवायं प्रान्तप्रासा प्रबढूयते ॥ ओीवीपदाश्रिता गेया भवेदेवं तु लक्ष्णै: । हरिपाल; S、く औसुक्य-क्लिनि मुखस्थाने तु मुकुलं पताकौ द्वौ ह्यधोमुखौ॥ चलितौ पार्श्वेभागे तु विसृष्टौ तु ततः परम्। कर्तरी च पुरोभागे चलावौत्सुक्यदर्शने ॥ औत्सुक्यम्-व्यभिचारिभावः इष्टजनवियोगानुस्मरणेोद्यानदृशैनादयो विभावाः । दीघेनिश्वसिताधोमुखविचेिन्तननिद्रातनिद्रश्ायनाभिलाषाद्येोऽनुभावाः । भरतः कालाक्ष्मत्वमौत्सुक्यं कथ्यते कविपुङ्गवैः । हृद्यवस्तुखहृद्योगरक्यस्थाभिस्समुद्भवः । तन्नोच्छ्रासत्वरान्नासहृत्तापस्वेविभ्रमाः। औदायम् औदायै नाम तत्पुंसामलेोभितमिति स्मृतम्। औद्दायै प्रश्रयः प्रोक्तः सर्वावस्था गतो बुधैः । दानमभ्यवपतिश्व तथा च प्रियभाषणम्। विकस्वरमुखत्वं यत्तद्द्रौढायैमितीरितम्॥ औदुम्बरी-वीणा | वीणागाथिनाविति वेदवाक्ये औदुम्बरीवीणैव गृहीता इतेि वेदव्याख्यातारः । औपच्छन्दसिकम्–मात्रवृतम् विषमे-एकष्षण्मात्रागणः, र, य, सर्म-अष्टमात्रागण एक:, र, य. औपाधिकः-तानः मध्यमग्रामे नारदीयतान म प ध नि सरि औमापतम् खरमूर्छन उमापतिकृतं चत्वारिंशदध्यायात्मकम् । जाति బ్ధి पे लक्षर्ण नोक्तम्। नाम्रैवोद्दिष्टम्। 麟 प्रस्थानादत्रोक्तै भिन्नमिति स्पष्टम्। - জিলাদুঙ্ক: सर्वेश्वरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/66&oldid=157862" इत्यस्माद् प्रतिप्राप्तम्